________________
lloll
Mol चतुरङ्गीयनाम
उत्तराध्ययन
सूत्रम्
तृतीय
२३९
llel ill
मध्ययनम्
ततः स भूपः सानन्दं, द्वाविंशत्या सुतैः समम् । पुराबहिःस्थे तत्रागा-न्मण्डपे सपरिच्छदः ।। ५१।। सुरेन्द्रदत्तसचिव-स्तत्रागात्सचिवोऽपि सः । पौराश्च कोटिशस्तत्रा-ऽऽययुः कौतुकमीक्षितुम् ।। ५२।। सर्वालङ्कारसुभगा, लक्ष्मीरिव वपुष्मती । स्वयंवरस्रजं काम-दोलाभां बिभ्रती करे ।। ५३।। दधाना श्वेतवस्त्राणि, व्यूतानीवेन्दुकान्तिभिः । हरन्ती स्वर्वधूगर्व, नेत्ररेव सविभ्रमः ।।५४।। दर्शनादपि विश्वेषां, विशां निवृतिदायिनी । तस्थौ निर्वृतिकन्यापि, तस्य स्तम्भस्य सन्निधौ ।।५५।। (त्रिभिर्विशेषकम्) अथोचे भूपतिज्येष्ठ-सुतं श्रीमालिसञ्ज्ञकम् । राधावेधात्कनीमेना, राज्यं चाप्नुहि वत्स हे ! ॥५६॥ स त्वनभ्यासतश्चापा-कर्षणेप्यक्षमोऽभवत् । तथापि धाष्टमालम्ब्य, कथञ्चित्तदुपाददे ।।५७।। यत्र वा तत्र वा यातु, मुक्तः श्रीमालिना शरः । इत्युक्त्वा सोऽमुचद्वाणं, सद्यः पाञ्चालिकां प्रति ।। ५८।। विशिख: स तु चक्रेणा-स्फाल्य भग्नोऽपतद्भुवि । अहो ! कलावानिति सो-ऽहासि लोकैस्ततो भृशम् ! ।। ५९।। वीक्षापन्नस्ततो वीक्षा-म्बभूव भुवमेव सः । विविक्षुरिव पातालं, तया निन्दोत्थया हिया ।।६०।। शरः कस्याप्येवमेक-मतिचक्राम चक्रकम् । कस्यापि द्वे त्रीणि कस्या-प्यन्येषां चान्यतो ययौ ।। ६१।। न पुनः कोऽपि राट्पुत्रो, राधावेधमसाधयत् । मिथो नस्तुल्यता हानि-र्माऽभूदिति धिया किमु ! ।।२।। तद्विलोक्य सनिर्वेद, दध्यावेवं धराधवः । अमीभिस्तनयैर्लोक-समक्षं धर्षितोऽस्मि हा ! ।। ६३ ।।
||sil
२३९
lifall
all liall llll liall
Isl fall ||sil Isill
Join Education international
For Personal Private Use Only