SearchBrowseAboutContactDonate
Page Preview
Page 1142
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ११०० Holl llel ||6|| ||७|| Isl ||oll मध्ययनम् नाणस्स सव्वस्स पगासणाए, अण्णाणमोहस्स विवज्जणाए । Is प्रमादस्थान नाम रागस्स दोसस्स य संखएणं, एगंतसोक्खं समुवेइ मोक्खं ।।२।। द्वात्रिंश___व्याख्या - ज्ञानस्य मतिज्ञानादेः सर्वस्य पाठान्तरे 'सञ्चस्स' सत्यस्य वा प्रकाशनया निर्मलीकरणेन, अनेन ज्ञानात्मको मोक्षहेतुरुक्तः । Me तथा अज्ञानं मत्यज्ञानादि, मोहो दर्शनमोहनीयं, अनयो: समाहारस्तस्य विवर्जुना मिथ्याश्रुतश्रवणकुदृष्टि सङ्गत्यागादिना परिहाणिस्तया, अनेन Mel सम्यग्दर्शनरूपो मोक्षहेतुरेवोक्तः । रागस्य द्वेषस्य च सङ्क्षयेण विनाशेन, अनेन चारित्रात्मकः स एवोक्तः, रागद्वेषयोरेव तदुपघातकत्वात् । ततश्चायमर्थः-सम्यग्ज्ञानदर्शनचारित्ररेकान्तसौख्यं समुपैति मोक्षम् अयं च दुःखप्रमोक्षं विना न स्यादित्यनेन स एवोपलक्षित इति सूत्रार्थः । MI ।। २।। नन्वस्तु ज्ञानादिभ्यो दुःखप्रमोक्षो ज्ञानादीनां तु कः प्राप्तिहेतुरुच्यते ? तस्सेस मग्गो गुरुविद्धसेवा, विवजणा बालजणस्स दूरा । Isl सज्झायएगंतनिसेवणा य, सुत्तत्थसंचिंतणया धिई य ।।३।। व्याख्या - तस्येत्यनन्तरोक्तस्य ज्ञानादेर्मोक्षोपायस्य एष मार्गः पन्था उपाय इत्यर्थः, क इत्याह-गुरवो यथास्थितशास्त्राभिधायकाः, वृद्धाश्च । 6 श्रुतपर्यायादिना स्थविरास्तेषां सेवा गुरुवृद्धसेवा । विवर्जना बालजनस्य पार्श्वस्थादे रात् दूरेण, स्वल्पस्यापि तत्सङ्गस्य महादोषत्वात् । स्वाध्यायस्य on एकान्तेन व्यासङ्गत्यागेन निषेवणा अनुष्ठानं एकान्तनिषेवणा । चः समुञ्चये, सूत्रार्थसञ्चिन्तना, धृतिश्च मनःस्वास्थ्यं, न हि धृति विना ज्ञानादिलाभ | ML इति सूत्रार्थः ।।३।। यद्येवंविधो ज्ञानादेरुपायस्तर्हि तानि वाञ्छता प्राक्किं कर्त्तव्यमित्याह - ११०० lroll Ifoll llell Weslil Isil lesil 116॥ sil llell || Isl Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy