________________
foll
उत्तराध्ययन
सूत्रम् ११०१
॥७॥ ||७|| loll Itall ||
III
Iroll
isl
आहारमिच्छे मिअमेसणिज्जं, सहायमिच्छे निउणबुद्धिं ।
प्रमादस्थाननिकेअमिच्छेज्ज विवेगजोगं, समाहिकामे समणे तवस्सी ।।४।।
नाम
द्वात्रिंशव्याख्या - आहारमिच्छेन्मितमेषणीयं, न तु तदन्यं । सहायमिच्छेत् निपुणा अर्थेषु जीवादिषु बुद्धिर्यस्य स तथा तं ।
मध्ययनम् निकेतमाश्रयमिच्छेद्विवेकः स्याद्यसंसर्गस्तद्योग्यं तदुचितं । समाधिकामः श्रमण: तपस्वीति सूत्रार्थ: ।। ४।। तादृशसहायालाभे यत्कार्य । तदाह
||७|| ण वा लभिज्जा निउणं सहायं, गुणाहि वा गुणओ समं वा ।
एकोऽवि पावाइं विवजयंतो, विहरिज कामेसु असज्जमाणो ।।५।। व्याख्या - न निषेधे, वा शब्दश्चेदर्थे, ततश्च न चेल्लभेत निपुणं सहायं गुणैर्ज्ञानादिभिरधिकं गुणाधिकं गुणतो गुणानाश्रित्य समं वा, व उभयत्राप्यात्मन इति गम्यते, तदा एकोऽपि पापानि पापहेतुभूतानुष्ठानानि विवर्जयन् विहरेत् कामेषु असजन प्रतिबन्धमकुर्वन् ।
तथाविधगीतार्थविषयं चैतदन्यथा एकाकिविहारस्यागमे निषिद्धत्वात् । एतदुक्तौ च मध्यग्रहणे आद्यन्तग्रहणमिति
न्यायादाहारवसत्योरप्यपवादोऽवादीति मन्तव्यमिति सूत्रार्थः ।।५।। इत्थं सप्रसङ्गं ज्ञानादीनां दुःखप्रमोक्षोपायत्वमुक्तं, इदानीं तु Hell MS ज्ञानादिप्रतिबन्धकानां दुःखहेतूनां च मोहादीनां यथोत्पादो यथा दुःखहेतुत्वं यथा च क्षयस्तत्क्षये च यथा दुःखक्षयस्तथाभिधातुमाह -
lloll
११०१
Wol
llol
For Personal & Private Use Only
www.jainelibrary.org