SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ ||७॥ उत्तराध्ययन सूत्रम् ७८७ Ifoll संयतीयनाम अष्टादशमध्ययनम् liel lish ||Gl ||slil | ||७|| iii 16 llol llell एता मिलन्तु माऽन्येन, केनापीति विचिन्त्य सः । एकस्तम्भगृहे न्यस्य, बुभुजे ता दिवानिशम् ।।१०।। इतश्च पञ्चशैलाख्य-द्वीपे वारिधिमध्यगे । बभूव व्यन्तरो विद्यु-न्मालिनामा महद्धिकः ।।११।। स च हासाप्रहासाभ्यां, स्वदेवीभ्यां युतोऽन्यदा । व्रजन् शक्राज्ञया नन्दी-श्वरे प्राच्योष्ट वर्त्मनि ।।१२।। ततश्चिन्तातुरे तस्य, कान्ते ते इति दध्यतुः । प्रलोभयाम: स्त्रीलोलं, कञ्चिद्यो नौ पतिर्भवेत् ।।१३।। इति ताभ्यां भ्रमन्तीभ्यां, चम्पायां स सुवर्णकृत् । ददृशेऽधिगृहं ताभि-र्ललनाभिः समं ललन् ।।१४।। ततो योग्योऽयमस्माकं, नूनमित्यवधार्य ते । तस्यादर्शयतां दिव्यं, स्वरूपं विश्वकार्मणम् ।। १५ ।। मोहितस्सोऽथ ते देव्यो, के युवामिति पृष्टवान् ? । सविलासं विलासिन्यो, ततस्ते इत्यऽवोचताम् ।।१६।। आवां हासाप्रहासावे, देव्यो विद्धि महद्धिके । चेन्नौ वाञ्छसि तत्पञ्च-शैलाख्यां द्वीपमापतेः ।।१७।। उक्त्वेति विद्युल्लेखाव-द्राक् तिरोहितयोस्तयोः । दिशं तामेव स प्रेक्षा-मास शून्यमनाश्चिरम् ।।१८।। दध्यौ च योषितामासां, पञ्चशत्याऽपि किं मम । विश्वं शून्यमिवाभाति, दृशाविव विना हि ते ! ।।१९।। तद्रूपं वीक्ष्य रत्नाभ-मासु काचमणीष्विव । को नाम रमते तस्मा-त्तदर्थं प्रयते द्रुतम् ।।२०।। ध्यात्वेति गत्वा भूपाल-कुले दत्वा धनं घनम् । डिण्डिमं वादयन्त्रुः, पूर्यामेवमघोषयत् ।।२१।। कुमारनन्दिनं पञ्च-शैले नयति यो द्रुतम् । तस्मै नाविकवर्याय, द्रव्यकोटिं ददाति सः ।। २२।। ७८७ JainEducation indeial. For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy