________________
||७॥
उत्तराध्ययन
सूत्रम् ७८७
Ifoll
संयतीयनाम अष्टादशमध्ययनम्
liel
lish
||Gl ||slil | ||७|| iii 16 llol llell
एता मिलन्तु माऽन्येन, केनापीति विचिन्त्य सः । एकस्तम्भगृहे न्यस्य, बुभुजे ता दिवानिशम् ।।१०।। इतश्च पञ्चशैलाख्य-द्वीपे वारिधिमध्यगे । बभूव व्यन्तरो विद्यु-न्मालिनामा महद्धिकः ।।११।। स च हासाप्रहासाभ्यां, स्वदेवीभ्यां युतोऽन्यदा । व्रजन् शक्राज्ञया नन्दी-श्वरे प्राच्योष्ट वर्त्मनि ।।१२।। ततश्चिन्तातुरे तस्य, कान्ते ते इति दध्यतुः । प्रलोभयाम: स्त्रीलोलं, कञ्चिद्यो नौ पतिर्भवेत् ।।१३।। इति ताभ्यां भ्रमन्तीभ्यां, चम्पायां स सुवर्णकृत् । ददृशेऽधिगृहं ताभि-र्ललनाभिः समं ललन् ।।१४।। ततो योग्योऽयमस्माकं, नूनमित्यवधार्य ते । तस्यादर्शयतां दिव्यं, स्वरूपं विश्वकार्मणम् ।। १५ ।। मोहितस्सोऽथ ते देव्यो, के युवामिति पृष्टवान् ? । सविलासं विलासिन्यो, ततस्ते इत्यऽवोचताम् ।।१६।। आवां हासाप्रहासावे, देव्यो विद्धि महद्धिके । चेन्नौ वाञ्छसि तत्पञ्च-शैलाख्यां द्वीपमापतेः ।।१७।। उक्त्वेति विद्युल्लेखाव-द्राक् तिरोहितयोस्तयोः । दिशं तामेव स प्रेक्षा-मास शून्यमनाश्चिरम् ।।१८।। दध्यौ च योषितामासां, पञ्चशत्याऽपि किं मम । विश्वं शून्यमिवाभाति, दृशाविव विना हि ते ! ।।१९।। तद्रूपं वीक्ष्य रत्नाभ-मासु काचमणीष्विव । को नाम रमते तस्मा-त्तदर्थं प्रयते द्रुतम् ।।२०।। ध्यात्वेति गत्वा भूपाल-कुले दत्वा धनं घनम् । डिण्डिमं वादयन्त्रुः, पूर्यामेवमघोषयत् ।।२१।। कुमारनन्दिनं पञ्च-शैले नयति यो द्रुतम् । तस्मै नाविकवर्याय, द्रव्यकोटिं ददाति सः ।। २२।।
७८७
JainEducation indeial.
For Personal Private Use Only