________________
उत्तराध्ययन
सूत्रम् ४११
liall
ller
Insi Isl 8 सव्वकव्वबंधेसु । धुवयंति तमिह तिविहं, छप्पाय चउप्पयं दुपयं ।।१।। ति" अत्र 'अधुवेत्ति' ध्रुव एकास्पदप्रतिबद्धः स्थिर इत्यर्थः, न तथा ७ कापिलीय 8. अध्रुवस्तस्मिन् संसार इति सम्बन्धः । भ्रमन्ति ह्यत्र सर्वस्थानेषु जन्तवः यदुक्तं - "रङ्गभूमिर्न सा काचि-च्छुद्धा जगति विद्यते । विचित्रैः कर्मनेपथ्य
मध्ययनम् ७॥ यंत्र जीवैर्न नाटितम् ।।१।।" तथा अशाश्वते कालतोप्यनित्ये, अशाश्वतं हि सर्वमिदं राज्यादि, यदुक्तं - "चलं राज्यैश्वर्य धनकनकसारः 6 परिजनो, नृपाद्वा वाल्लभ्यं चलममरसौख्यं च विपुलं ।। चलं रूपारोग्यं बलमिह चलं जीवितमिदं, जनो दृष्टो यो वै जनयति सुखं सोपि हि चल: 6 ॥१॥" संसारे भवे प्रचुरकाणि प्रभूतानि दुःखानि शारीरमानसानि यत्र स तथा, प्राकृत्वाञ्च व्यत्यये 'दुक्खपउराएत्ति' किमित्ति प्रश्ने, नामेति । ॥6॥ वाक्यालङ्कारे, भवेत्तत् कर्मव कर्मकमनुष्ठानं ? येन कर्मणा हेतुभूतेन अहं दुर्गति नरकादिकां 'न गच्छेज्जत्ति' न गच्छेयं । अत्र च तस्य भगवतः ।
संशयाभावेऽपि दुर्गतिगमनाभावेपि च यदेवमुक्तं तत्प्रतिबोधनीयपूर्वसङ्गतिकापेक्षमिति सूत्रार्थः ।।१।। एवञ्च भगवतोद्गीते तालान् कुट्टयद्भिश्चौरैश्च । il प्रत्युद्गीतेऽस्मिन् ध्रुवके पुनर्भगवानाह -
विजहित्तु पुव्वसंजोगं, न सिणेहं कहिंचि कुव्वेज्जा । असिणेह सिणेहकरेहिं, दोसपओसेहिं मुञ्चए भिक्खु ।।२।।
व्याख्या - विहाय त्यक्त्वा पूर्वसंयोग, पूर्वपरिचितानां मातापित्रादिस्वजनानामुपलक्षणत्वाद्धनस्य च सम्बन्धं, न स्नेहमभिष्वङ्गं । ॥ क्वचिद्वाह्येऽभ्यन्तरे वा परिग्रहे कुर्वीत कुर्यात्, तथा च को गुण: ? इत्याह, अस्नेहः प्रतिबन्धरहितः प्राकृतत्वाद्विसर्गलोपः, स्नेहकरेष्वपि व पुत्रकलत्रादिषु आस्तामन्येषु, अपिश्चात्र लुप्तो द्रष्टव्यः, दोषाश्च इहैव मनस्तापादयः, प्रदोषाश्च परत्र नरकप्राप्त्यादयो दोषप्रदोषास्तैर्मुच्यते |
त्यज्यते भिक्षुरिति सूत्रार्थः ।।२।। पुनर्यदसौ कृतवांस्तदाह - || ||Gall
||७||
४११
in Educationa
l
For Personal & Private Use Only
www.jainelibrary.org