________________
उत्तराध्ययन
सूत्रम् १०१६
'निस्सग्गुवएसरुई, आणारुइ सुत्त-'बीअरुइमेव ।
• मोक्षमार्ग
गतिनाम अभिगम'-वित्था ररुइ, "किरिआ-'संखेव-धम्मरुई ।।१६।।
अष्टाविंशब्याख्या - 'निस्सग्गुबएसरुइत्ति' रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः स्वभावस्तेन रुचिस्तत्त्वाभिलाषोऽस्येति निसर्गरुचिः १ । उपदेशो ।
मध्ययनम् foll गुर्वादिकथनं तेन रुचिर्यस्येत्युपदेशरुचिः २ । आज्ञा सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा ३ । 'सुत्तबीअरुइमेवत्ति' इहापि रुचिशब्दस्य प्रत्येकंड
योगात्सूत्रेणागमेन रुचिर्यस्य स सूत्ररुचिः ४ । बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः ५ । अनयोः । 8 समाहारः, एवेति समुचये । अभिगमो विज्ञानं, विस्तरो व्यासस्ताभ्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽभिगमरुचिविस्ताररुचिश्चेति ६-७ । तथा । ॥6॥ क्रिया अनुष्ठानं, सक्षेपः सङ्ग्रहो धर्मः श्रुतधर्मादिस्तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दयोगात् क्रियारुचिः सक्षेपरुचिधर्मरुचिश्च-८-९-१०-विज्ञेय । ॥ इति शेषः । यछेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदभेद इति ख्यापनार्थमिति सूत्रसक्षेपार्थः ।।१६।। व्यासार्थं तु स्वत एवाह सूत्रकृत् -
भूअत्थेणाहिगया, जीवाऽजीवा य पुण्ण-पावं च । सहसंमुइआ आसवसंवरे अ रोएइ उ निसग्गो ।।१७।।
व्याख्या – 'भूअत्थेणत्ति' भावप्रधानत्वानिर्देशस्य भूतार्थत्वेन सद्भूता एते अर्था इत्येवंरूपेण निर्णयेनाधिगता: परिच्छिन्ना येनेति गम्यते, कि IMS जीवा अजीवाश्च पुण्यपापं च, कथमधिगता इत्याह – 'सहसंमुइअत्ति' सोपस्कारत्वात् सूत्रत्वाञ्च सहात्मना या सङ्गता मतिः सा सहसंमतिस्तया, डा Mal कोर्थ: ? परोपदेशनिरपेक्षया जातिस्मरणादिरूपया बुद्ध्या 'आसवसंवरे अत्ति' आश्रवसंवरौ चशब्दोऽनुक्तबन्धादिसमुचये, ततो बन्धादयश्च डि १०१६
JainEducation indemalional
For Personal Price
Only