SearchBrowseAboutContactDonate
Page Preview
Page 1058
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०१६ 'निस्सग्गुवएसरुई, आणारुइ सुत्त-'बीअरुइमेव । • मोक्षमार्ग गतिनाम अभिगम'-वित्था ररुइ, "किरिआ-'संखेव-धम्मरुई ।।१६।। अष्टाविंशब्याख्या - 'निस्सग्गुबएसरुइत्ति' रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः स्वभावस्तेन रुचिस्तत्त्वाभिलाषोऽस्येति निसर्गरुचिः १ । उपदेशो । मध्ययनम् foll गुर्वादिकथनं तेन रुचिर्यस्येत्युपदेशरुचिः २ । आज्ञा सर्वज्ञवचनात्मिका तया रुचिर्यस्य स तथा ३ । 'सुत्तबीअरुइमेवत्ति' इहापि रुचिशब्दस्य प्रत्येकंड योगात्सूत्रेणागमेन रुचिर्यस्य स सूत्ररुचिः ४ । बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः ५ । अनयोः । 8 समाहारः, एवेति समुचये । अभिगमो विज्ञानं, विस्तरो व्यासस्ताभ्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽभिगमरुचिविस्ताररुचिश्चेति ६-७ । तथा । ॥6॥ क्रिया अनुष्ठानं, सक्षेपः सङ्ग्रहो धर्मः श्रुतधर्मादिस्तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दयोगात् क्रियारुचिः सक्षेपरुचिधर्मरुचिश्च-८-९-१०-विज्ञेय । ॥ इति शेषः । यछेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदभेद इति ख्यापनार्थमिति सूत्रसक्षेपार्थः ।।१६।। व्यासार्थं तु स्वत एवाह सूत्रकृत् - भूअत्थेणाहिगया, जीवाऽजीवा य पुण्ण-पावं च । सहसंमुइआ आसवसंवरे अ रोएइ उ निसग्गो ।।१७।। व्याख्या – 'भूअत्थेणत्ति' भावप्रधानत्वानिर्देशस्य भूतार्थत्वेन सद्भूता एते अर्था इत्येवंरूपेण निर्णयेनाधिगता: परिच्छिन्ना येनेति गम्यते, कि IMS जीवा अजीवाश्च पुण्यपापं च, कथमधिगता इत्याह – 'सहसंमुइअत्ति' सोपस्कारत्वात् सूत्रत्वाञ्च सहात्मना या सङ्गता मतिः सा सहसंमतिस्तया, डा Mal कोर्थ: ? परोपदेशनिरपेक्षया जातिस्मरणादिरूपया बुद्ध्या 'आसवसंवरे अत्ति' आश्रवसंवरौ चशब्दोऽनुक्तबन्धादिसमुचये, ततो बन्धादयश्च डि १०१६ JainEducation indemalional For Personal Price Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy