________________
||
la
Wel
ller
lol
lalll Ifoll
उत्तराध्ययन- इत्यादिव्यपदेशहेतवः, विभागाश्चायमितो विभक्त इतिमतिहेतवः, उभयत्र व्यक्तत्यपेक्षया बहुवचनं, उपलक्षणत्वान्नवपुराणत्वादीनि च, पर्यवाणां मोक्षमार्गसूत्रम् तुः पूर्ती, लक्षणं । गुणानां तु रूपादीनामतिप्रतीतत्वाल्लक्षणं नोक्तमिति सूत्रनवकार्थः ।।१३।। इत्थं स्वरूपतो विषयतश्च ज्ञानमभिधाय IST
गतिनाम १०१५ दर्शनमाह -
अष्टाविंश
MI मध्ययनम् ||oll जीवाऽजीवा य बंधो अ, पुण्णं पावासवो तहा । संवरो निजरा मोक्खो, संतेए तहिआ नव ।।१४।।
व्याख्या - जीवाः प्रतीताः, अजीवा धर्मास्तिकायादयः, बन्धश्च जीवकर्मणोः संश्लेषः, पुण्यं शुभप्रकृतिरूपं सातादि, fell पापमशुभप्रकृतिरूपं मिथ्यात्वादि, आश्रवः कर्मोपादानहेतुहिंसादिः, पुण्यादीनां द्वन्द्वः । तथेति समुञ्चये, संवरो महाव्रतादिभिराश्रवनिरोधः, l Sil निर्जरा विपाकात्तपसो वा कर्मपरिशाटः, मोक्षः सकलकर्मक्षयलक्षणः, सन्त्येते तथ्या नव भावा इति शेषः ।।१४।। यद्यमी तथ्यास्ततः । loll Mom किमित्याह -
तहिआणं तु भावाणं, सब्भावे उवएसणं । भावेण सद्दहंतस्स, संमत्तं ति विआहि ।।१५।। Mall
व्याख्या - तथ्यानां तु भावानां जीवादीनां सद्भावे सद्भावविषयमवितथसत्ताभिधायकमित्यर्थः, उपदेशनं गुर्वादीनामुपदेशं भावेनान्त:करणेन ॥ ll श्रद्दधतस्तथेति प्रतिपद्यमानस्य जन्तोः सम्यक्त्वं सम्यक्त्वमोहनीयक्षयादिसमुत्थात्मपरिणामरूपं तदिति जीवादिभावश्रद्धानं व्याख्यातं का 6 विशेषेणाख्यातं, जिनैरिति गम्यत इति सूत्रार्थः ।।१५।। एवं समयक्त्वस्वरूपमुक्त्वा तद्भेदानाह
१०१५
||Gl Ilal llol llell
llell
foll
llell
le
llel
16ll
Isil
ifal
in Education International
For Personal & Private Use Only
www.jainelibrary.org