________________
सूत्रम् १०१७
ION
sil
Ifoll
lel ller
||
leli
sil lioll
ला येनाधिगता इतियोगः । यश्च 'रोएइ उत्ति' रोचते एव श्रद्दधात्येव अन्यस्मादश्रुत्वापि जातिस्मरणादिनाधिगतान् जीवादीनिति गम्यते, 'निसग्गोत्ति'
मोक्षमार्गस निसर्गरुचि यः ।।१७।। अमुमेवार्थं स्पष्टतरमाह -
गतिनाम जो जिणदिटे भावे, चउबिहे सद्दहइ सयमेव । एमेव नन्नहत्ति अ, निस्सग्गरुइत्ति नायव्यो ।।१८।।
Isl अष्टाविंश
|| व्याख्या - यो जिनदृष्टान् भावान् चतुर्विधान् द्रव्यक्षेत्रकालभावभेदैर्नामादिभेदैर्वा श्रद्दधाति स्वयमेव परोपदेशं विना, कथं श्रद्दधातीत्याह
मध्ययनम् एवमेवैतद्यथा जिनदृष्टं जीवादि नान्यथेति भावः, च: समुच्चये, स निसर्गरुचिरिति ज्ञेयः ।।१८।। उपदेशरुचिमाह - "
एए चेव उ भावे, उवइटे जो परेण सद्दहई । छउमत्थेण जिणेण व, उवएसरुइत्ति नायव्वो ।।१९।।
व्याख्या - एतांश्चैवानन्तरोक्तान् भावान् जीवादीन् तुः पूरणे उपदिष्टान् यः परेणान्येन श्रद्दधाति, कीदृशेन परेणेत्याहछद्मस्थेनानुत्पन्नकेवलज्ञानेन जिनेन वा सञ्जातकेवलेन, स उपदेशरुचिरिति ज्ञातव्यः ।।१९।। अथ आज्ञारुचिमाह -
रागो दोसो मोहो, अण्णाणं जस्स अवगयं होइ । आणाए रोअंतो, सो खलु आणारुई नाम ।।२०।।
व्याख्या - रागो द्वेषो मोहः शेषमोहनीयं अज्ञानं च चस्य गम्यत्वात् यस्यापगतं भवति, सर्वथा चास्य रागद्वेषाद्यपगमासम्भवाद्देशत इति 6 गम्यते, एतदपगमाञ्च'आणाएत्ति' आज्ञयैव आचार्यादिसम्बन्धिन्या रोचमानः क्वापि कुग्रहाभावाज्जीवादि तथेति प्रतिपद्यमानो माषतुषादिवत् स खलु 16 निश्चितमाज्ञारुचिर्नामेत्यभ्युपगन्तव्यः ।।२०।। सूत्ररुचिमाह -
१०१७
llsill Mel
IST
| || 16
foll
llol ||Gll
IIGll
Isil
lall
min Education International
For Personal & Private Use Only
www.jainelibrary.org