________________
I
II
उत्तराध्ययन
सूत्रम् १०१८
||७||
||
||oll
lall
जो सुत्तमहिज्जतो, सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व, सो सुत्तरुइत्ति नायव्यो ।। २१।।
मोक्षमार्गsil
गतिनाम व्याख्या - यः सूत्रमधीयानः पठन् श्रुतेनाधीयमानेनावगाहते प्राप्नोति तुः पूर्ती सम्यक्त्वं, अङ्गेनाचारादिना बाह्येन
अष्टाविंशin चानङ्गप्रविष्टेनोत्तराध्ययनादिना स गोविन्दवाचकवत् सूत्ररुचिरिति ज्ञातव्यः ।।२१।। बीजरुचिमाह -
मध्ययनम् एगेण अणेगाई, पयाइं जो पसरई उ सम्मत्तं । उदए व तिल्लबिंदू, सो बीअरुइत्ति नायव्यो ।। २२ ।। ||
व्याख्या - एकेन प्रक्रमात्पदेन जीवादिना 'अणेगाई पयाइंति' विभक्तिव्यत्ययादनेकेषु पदेषु अजीवादिषु यः प्रसरति 'सम्मत्तंति' सम्यक्त्ववानात्मा, इह सम्यक्त्वशब्देन तदभिन्नस्य सम्यक्त्ववतो जीवस्य ग्रहणात्, उदक इव तैलबिन्दुः, यथोदकैकदेशगतोऽपि तेलबिन्दुः समग्रमुदकमाक्रामति तथैकदेशोत्पन्नरुचिर्यो जीवस्तथाविधक्षयोपशमादशेषतत्त्वेषु रुचिमान् भवति, स एवंविधो बीजरुचिरिति ज्ञातव्यः IIsl ।। २२।। अभिगमरुचिमाह -
सो होई अभिगमरुई, सुअनाणं जेण अत्थओ दिटुं । एक्कारसअंगाई, पइण्णगं दिविवाओ अ ।। २३ ।। Illl
व्याख्या - स भवत्यभिगमरुचिः श्रुतज्ञानं येनार्थतो दृष्टमुपलब्धं, किं तत् श्रुतज्ञानमित्याह-एकादशाङ्गानि, प्रकीर्णकमिति जातावेकवचनंततः ॥ 6 प्रकीर्णकान्युत्तराध्ययनादीनि, दृष्टिवादो द्वादशमङ्गं, चशब्दादुपाङ्गानि च उपपातिकादीनि ।।२३।। विस्ताररुचिमाह -
१०१८
Men
leel
||
Ilal ||७||
Isl
in Educ
tion
For Personal Private Use Only