SearchBrowseAboutContactDonate
Page Preview
Page 1061
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०१९ liol Isil |Gll liol s Nell llell दव्वाणं सव्वभावा, सव्वपमाणेहिं जस्स उवलद्धा । सव्वाहिं नयविहिहि अ, वित्थाररुइत्ति नायव्यो ।।२४।। isi मोक्षमार्गव्याख्या - द्रव्याणां धर्मास्तिकायादीनां सर्वभावा एकत्वपृथक्त्वादयोऽशेषपर्यायाः सर्वप्रमाणैः प्रत्यक्षादिभिर्यस्योपलब्धाः, प्रत्यक्षादीनां मध्ये का गतिनाम is अष्टाविंशMol यत्र यस्य व्यापारस्तेनैव प्रमाणेन ज्ञाता भवन्ति, 'सव्वाहिति' सर्वनयविधिभिनंगमादिनयभेदैः, च: समुञ्चये, स विस्ताररुचितिव्यः ।।२४।। lel मध्ययनम् 8 क्रियारुचिमाह - दसणनाणचरित्ते, तवविणए सञ्चसमिइगुत्तीसु । जो किरिआ भावरुई, सो खलु किरिआरुई नाम ।।२५।। व्याख्या - दर्शनज्ञानचरित्रे तपोविनये सत्याश्च ताः समितिगुप्तयश्च सत्यसमितिगुप्तयस्तासु यः क्रियाभावरुचिः, अयं भाव:" दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति स खलु क्रियारुचिर्नामेत्यभ्युपगन्तव्यः ।। २५ ।। सक्षेपरुचिमाह - Man अणभिग्गहिअकुदिट्ठी, संखेवरुइत्ति होइ नायव्यो । अविसारओ पवयणे, अणभिग्गहिओ अ सेसेसु ।।२६।। व्याख्या - अनभिगृहीता अनङ्गीकृता कुदृष्टिः सौगतादिमतरूपा येन स तथा सक्षेपरुचिरिति भवति ज्ञातव्यः, अविशारदोऽकुशलः प्रवचने !ell जिनमते, अनभिगृहीतोऽनभिज्ञः शेषेषु कपिलादिप्रणीतप्रवचनेषु, अयं भावो य उक्तविशेषणविशिष्टः सङ्क्षपेणैव चिलातिपुत्र इव पदत्रयेण तत्त्वं । श्रद्धधाति स सङ्क्षपरुचिः ।।२६।। धर्मरुचिमाह - १०१९ Nel Mel || II 16 IsI Ileel sil 60 sa Isl For Personal Price Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy