SearchBrowseAboutContactDonate
Page Preview
Page 1062
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०२० VEN ller Isl Isll Isll Ilsil llell Hell जो अस्थिकायधम्मं, सुअधम्म खलु चरित्तधम्मं च । सद्दहइ जिणाभिहिअं, सो धम्मरुइत्ति नायब्यो ।।२७।। in मोक्षमार्ग||७|| व्याख्या – योऽस्तिकायानां धर्मादीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तं, श्रुतधर्ममागमरूपं, चरित्रधर्मं च सामायिकादिभेदं श्रद्दधाति गतिनाम Poll IMS|जिनाभिहितं । धर्मेषु पर्यायेषु धर्म वा श्रुतधर्मादौ रुचिरस्येति कृत्वा, स धर्मरुचिरिति ज्ञातव्यः । शिष्यव्युत्पादनार्थं चैवमुपाधिभेदतः ॥ अष्टाविंश मध्ययनम् ॥ सम्यक्त्वभेदाभिधानं, अन्यथा हि निसर्गोपदेशाधिगमादिषु क्वचित्केषाञ्चिदन्तर्भावे न ह्येतावन्तो भेदाः सम्भवन्तीति भावनीयमित्येकादशसूत्रार्थः । is ।। २७ ।। कैः पुनर्लिङ्गैः सम्यक्त्वमस्तीति श्रद्धेयमित्याह - परमत्थसंथवो वा, सुदिट्ठपरमत्थसेवणा वावि । वावण्णकुदंसणवज्जणा य सम्मत्तसद्दहणा ।।२८।। व्याख्या - परमास्तात्विकास्ते च ते अर्थाश्च जीवादयः परमार्थास्तेषु संस्तवस्तत्स्वरूपस्य पुनः पुनश्चिन्तनाकृतः परिचयः परमार्थसंस्तवः, in 'वा' शब्दः समुञ्चये, सुष्टु दृष्टाः उपलब्धाः परमार्था यैस्ते सुदृष्टपरमार्था आचार्यादयस्तत्सेवनं, चकारोऽनुक्तसङ्ग्रहे, ततो यथाशक्ति all ॥ तद्वैयावृत्त्यादिकरणं च, अपि: समुञ्चये, 'वावण्णकुदंसणत्ति' दर्शनशब्दः प्रत्येकं सम्बध्यते, ततो व्यापत्रं विनष्टं दर्शनं येषां ते व्यापनदर्शना निह्नवादयः, तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयः, तेषां वर्जनं व्यापनकुदर्शनवर्जनं । सर्वत्र सूत्रत्वात्स्त्रीत्वं, च: समुञ्चये, सम्यक्त्वं l ll श्रद्धीयतेऽनेनेति सम्यक्त्वश्रद्धानमिदं, एभिलिङ्गः सम्यक्त्वं श्रद्धीयते इति भाव इति सूत्रार्थः ।। २८ ।। इत्थं सम्यक्त्वलिङ्गान्यभिधाय तस्यैव । IMS माहात्म्यमुपदर्शयन्नाह - १०२० oll lifall lal || Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy