SearchBrowseAboutContactDonate
Page Preview
Page 1063
Loading...
Download File
Download File
Page Text
________________ ॥७॥ उत्तराध्ययन सूत्रम् १०२१ llell llel llol llol III नत्थि चरित्तं सम्मत्त-विहूणं दंसणे उ भइअव्वं । सम्मत्तचरित्ताई, जुगवं पुव्वं व सम्मत्तं ।।२९।। is मोक्षमार्ग118 व्याख्या - नास्ति उपलक्षणत्वान्नासीन भविष्यति च चारित्रं सम्यक्त्वविहीनं, अयं भावो न यावत्सम्यक्त्वप्राप्तिर्न तावद्धावचारित्रमिति, I गतिनाम अष्टाविंश. दर्शने तु सम्यक्त्वे पुनः, सति भक्तव्यं, भवति वा न वा, प्रक्रमाञ्चारित्रं । किमित्येवमत आह-सम्यक्त्वचरित्रे युगपत्समुत्पद्यते इति शेषः, पूर्वं । मध्ययनम् is वा चारित्रोत्पत्तेः सम्यक्त्वमुत्पद्यते । ततो यदा युगपदुत्पादस्तदा तयोः सहभावो, यदा तु पूर्वं सम्यक्त्वं तदा तत्र चारित्रं भाज्यम् ।।२९।। I अन्या नादंसणिस्स नाणं, नाणेण विणा न होन्ति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि अमुक्कस्स निव्वाणं ।।३०।। roll व्याख्या - नादर्शनिनः सम्यक्त्वरहितस्य ज्ञानं सम्यग् ज्ञानं, ज्ञानेन विना ज्ञानरहिता न भवन्ति चरणगुणाः, तत्र चरणं व्रतादि, गुणा: पिण्डविशुद्ध्यादयः, अगुणिनोऽनन्तरोक्तगुणरहितस्य नास्ति मोक्षो निखिलकर्मक्षयात्मकः, नास्ति अमुक्तस्य कर्मणेति गम्यते निर्वाणं । 61 कि मुक्तिपदावाप्तिः । तदत्र पूर्वसूत्रेण मुक्तयनन्तरहेतोरपि चरणस्य सम्यक्त्वभाव एव भवनं तन्माहात्म्यमुक्तमनेन तु सूत्रेण सम्यक्त्वाभावे IN उत्तरोत्तरगुणव्यतिरेकदर्शनेनेति सूत्रद्वयार्थः ।।३०।। अस्य चाष्टविधाचारयुक्तस्यैवोत्तरोत्तरगुणवाप्तिहेतुत्वमिति तान् दर्शयितुमाह - १०२१ Jell lain Education For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy