________________
॥७॥
उत्तराध्ययन
सूत्रम् १०२१
llell
llel
llol llol
III नत्थि चरित्तं सम्मत्त-विहूणं दंसणे उ भइअव्वं । सम्मत्तचरित्ताई, जुगवं पुव्वं व सम्मत्तं ।।२९।।
is मोक्षमार्ग118 व्याख्या - नास्ति उपलक्षणत्वान्नासीन भविष्यति च चारित्रं सम्यक्त्वविहीनं, अयं भावो न यावत्सम्यक्त्वप्राप्तिर्न तावद्धावचारित्रमिति, I
गतिनाम
अष्टाविंश. दर्शने तु सम्यक्त्वे पुनः, सति भक्तव्यं, भवति वा न वा, प्रक्रमाञ्चारित्रं । किमित्येवमत आह-सम्यक्त्वचरित्रे युगपत्समुत्पद्यते इति शेषः, पूर्वं ।
मध्ययनम् is वा चारित्रोत्पत्तेः सम्यक्त्वमुत्पद्यते । ततो यदा युगपदुत्पादस्तदा तयोः सहभावो, यदा तु पूर्वं सम्यक्त्वं तदा तत्र चारित्रं भाज्यम् ।।२९।। I अन्या
नादंसणिस्स नाणं, नाणेण विणा न होन्ति चरणगुणा ।
अगुणिस्स नत्थि मोक्खो, नत्थि अमुक्कस्स निव्वाणं ।।३०।। roll
व्याख्या - नादर्शनिनः सम्यक्त्वरहितस्य ज्ञानं सम्यग् ज्ञानं, ज्ञानेन विना ज्ञानरहिता न भवन्ति चरणगुणाः, तत्र चरणं व्रतादि, गुणा: पिण्डविशुद्ध्यादयः, अगुणिनोऽनन्तरोक्तगुणरहितस्य नास्ति मोक्षो निखिलकर्मक्षयात्मकः, नास्ति अमुक्तस्य कर्मणेति गम्यते निर्वाणं । 61 कि मुक्तिपदावाप्तिः । तदत्र पूर्वसूत्रेण मुक्तयनन्तरहेतोरपि चरणस्य सम्यक्त्वभाव एव भवनं तन्माहात्म्यमुक्तमनेन तु सूत्रेण सम्यक्त्वाभावे IN उत्तरोत्तरगुणव्यतिरेकदर्शनेनेति सूत्रद्वयार्थः ।।३०।। अस्य चाष्टविधाचारयुक्तस्यैवोत्तरोत्तरगुणवाप्तिहेतुत्वमिति तान् दर्शयितुमाह -
१०२१
Jell
lain Education
For Personal & Private Use Only
www.jainelibrary.org