SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन Mish सूत्रम् ३६ 116l lish आसणे उवचिठिज्जा, अणुञ्चे अक्कुए थिरे । अप्पुट्ठाई णिरुट्ठाइ, णिसीइज्जप्पकुक्कुए ।।३०।। विनयनाम प्रथमव्याख्या - आसने पीठादौ वर्षासु, ऋतुबद्धे तु पादपुञ्छने उपतिष्ठेत्, उपविशेत्, अनुछे द्रव्यतो नीचे भावतस्तु अल्पमूल्यादौ गुर्वासनादिति ॥ मध्ययनम् ॥ गम्यते, अकुचे अस्पन्दमाने, नतु तिनिशफलकवत्किञ्चिञ्चलति, तस्य शृङ्गाराङ्गत्वात् । स्थिरे समपादस्थितितया निश्चले, अन्यथा in सत्वविराधनासम्भवात् । इदृशेऽप्यासने 'अप्पुठाइत्ति' अल्पोत्थायी न पुनः पुनरुत्थानशीलः, निरुत्थायी निमित्तं विना नोत्थानशीलः, निषीदेत् ॥ आसीत 'अप्पकुक्कुएत्ति' अल्पस्पन्दन: करादिभिरप्यल्पमेव चलन्, यद्वा अल्पं कौकुच्यं करचरणधूभ्रमणाद्यसभेष्टारूपं यस्य सोऽल्पकौकुच्य इति । ॥ सूत्रार्थः ।।३०।। सम्प्रत्येषणासमितिविषयं विनयमाह - Maha कालेण णिक्खमे भिक्खू, कालेण य पडिक्कमे । अकालं च विवज्जित्ता, काले कालं समायरे ।।३१।। Mel __ व्याख्या - काले प्रस्तावे सप्तम्यर्थे तृतीया, निष्क्रामेद्गच्छेदाहाराद्यर्थ भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसम्भवात् । तथा काले च Mell Mel प्रतिक्रामेत् प्रतिनिवर्तेत भिक्षाटनादिति शेषः । अयं भाव - अलाभेऽल्पलाभे वा अतिलाभार्थी न पर्यटन्नेव तिष्ठेत्, किन्तहिं कुर्यादित्याह8 अकालं च तत्तत्क्रियाया असमयं विवर्ण्य विहाय काले प्रस्तावे कालं तत्तत्कालोचितं प्रत्युपेक्षणाद्यनुष्ठानं समाचरेत् कुर्यात् । यदुक्तम् । 6 "कालंमि कोरमाणं, किसिकम्मं बहुफलं जहा होइ । इअ सव्वञ्चिअ किरिआ, णिअणिअकालंमि विण्णेआ ।।१।।" इति सूत्रार्थः ।।३१।। भिक्षार्थं निर्गतश्च यत्कुर्यात्तदाह - Mail foll ||sil | ll || lei ||oll Jain Education inllollional For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy