SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ fier उत्तराध्ययनपरिवाडीए ण चिटेज्जा, भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता, मिअं कालेण भक्खए ।।३२।। विनयनाम सूत्रम् प्रथमव्याख्या - परिपाट्यां पङ्क्त्यां भुञ्जानमानवसम्बन्धिन्यां न तिष्ठेद्भिक्षार्थ, अप्रीत्यदृष्टकल्याणतादिदोषसम्भवात्, यद्वा परिपाट्यां । ३७ मध्ययनम् MS दायकसौधसम्बन्धिन्यां पङ्क्तिस्थगृहभिक्षाग्रहणाय नैकत्रावतिष्ठेत, तत्र दायकदोषापरिज्ञानप्रसङ्गात् । तथा भिक्षुर्दत्तं दानं तस्मिन् गृहिणाला Mदीयमाने एषणा तद्गतदोषान्वेषणात्मिका दत्तैषणा तां चरेदासेवेत, अनेन ग्रहणैषणा उक्ता, किं कृत्वा दत्तषणां चरेदित्याह - 'पडिरूवेण' | Is इत्यादि - प्रतिरूपेण चिरन्तनमुनीनां प्रतिबिम्बेन पतद्ग्रहादिधारणात्मकेन सकलान्यदर्शनिविलक्षणेन, न तु 'भिक्षापि नाडम्बरं विना ॥ प्राप्यते' इति ध्यात्वा कृताडम्बरेण, एषयित्वा गवेषयित्वा अनेन च गवेषणोक्ता, ग्रासैषणामाह-मितं परिमितं, अमितभोजने हि ॥ स्वाध्यायविधातादिबहुदोषसम्भवात्, कालेन "णमोक्कारेण पारित्ता" इत्याद्यागमोक्तप्रस्तावेन अदुताविलम्बितरूपेण वा भक्षयेद्भुञ्जीतेति ॥ ||७|| सूत्रार्थः ।। ३२।। भिक्षाचर्यां च कुर्वता पूर्वागतान्यभिक्षुकसम्भवे यत्कार्यं तदाह - णाइदूरमणासण्णे, णण्णेसिं चक्खुफासओ । एगो चिट्ठिज्ज भत्तट्ठा, लंघिआ तं णइक्कमे ।।३३।। 16 व्याख्या - ‘णाइदूरंति' विभक्तिव्यत्ययानातिदूरे विप्रकर्षवति देशे, तत्र भिक्षुनिर्गमाज्ञानात् एषणाशुद्धयसम्भवाञ्च, तथा नासने का प्रस्तावान्नातिनिकटे, तत्र पूर्वागतान्यभिक्षूणामप्रीतिसम्भवात्, नान्येषां भिक्षुकापेक्षया अपरेषां गृहस्थानां 'चक्खुफासओत्ति' अत्र सप्तम्यर्थे । 6 तसू, ततश्चक्षुःस्पर्शे दृष्टिगोचरे तिष्ठेदिति सर्वत्र योज्यं, किन्तु असौभिक्षुर्भिक्षुनिष्क्रमणं प्रतीक्षते इति यथा गृहस्था न विदन्ति तथा विविक्त प्रदेशे ॥ तिष्ठेदिति भावः । एकः पूर्वप्रविष्टभिक्षुकोपरि द्वेषरहितः, भक्तार्थं भोजननिमित्तं 'लंघिअत्ति' उल्लङ्घ्य तमिति भिक्षुकं नातिक्रामेत् न गृहमध्ये lol lish Usil I lIsll ||sil llsil llel llsl ३७ lil lal lirail lish ISA Tin EU For Personal Prat De Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy