________________
fier
उत्तराध्ययनपरिवाडीए ण चिटेज्जा, भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता, मिअं कालेण भक्खए ।।३२।।
विनयनाम सूत्रम्
प्रथमव्याख्या - परिपाट्यां पङ्क्त्यां भुञ्जानमानवसम्बन्धिन्यां न तिष्ठेद्भिक्षार्थ, अप्रीत्यदृष्टकल्याणतादिदोषसम्भवात्, यद्वा परिपाट्यां । ३७
मध्ययनम् MS दायकसौधसम्बन्धिन्यां पङ्क्तिस्थगृहभिक्षाग्रहणाय नैकत्रावतिष्ठेत, तत्र दायकदोषापरिज्ञानप्रसङ्गात् । तथा भिक्षुर्दत्तं दानं तस्मिन् गृहिणाला Mदीयमाने एषणा तद्गतदोषान्वेषणात्मिका दत्तैषणा तां चरेदासेवेत, अनेन ग्रहणैषणा उक्ता, किं कृत्वा दत्तषणां चरेदित्याह - 'पडिरूवेण' | Is इत्यादि - प्रतिरूपेण चिरन्तनमुनीनां प्रतिबिम्बेन पतद्ग्रहादिधारणात्मकेन सकलान्यदर्शनिविलक्षणेन, न तु 'भिक्षापि नाडम्बरं विना ॥
प्राप्यते' इति ध्यात्वा कृताडम्बरेण, एषयित्वा गवेषयित्वा अनेन च गवेषणोक्ता, ग्रासैषणामाह-मितं परिमितं, अमितभोजने हि ॥
स्वाध्यायविधातादिबहुदोषसम्भवात्, कालेन "णमोक्कारेण पारित्ता" इत्याद्यागमोक्तप्रस्तावेन अदुताविलम्बितरूपेण वा भक्षयेद्भुञ्जीतेति ॥ ||७|| सूत्रार्थः ।। ३२।। भिक्षाचर्यां च कुर्वता पूर्वागतान्यभिक्षुकसम्भवे यत्कार्यं तदाह - णाइदूरमणासण्णे, णण्णेसिं चक्खुफासओ । एगो चिट्ठिज्ज भत्तट्ठा, लंघिआ तं णइक्कमे ।।३३।।
16 व्याख्या - ‘णाइदूरंति' विभक्तिव्यत्ययानातिदूरे विप्रकर्षवति देशे, तत्र भिक्षुनिर्गमाज्ञानात् एषणाशुद्धयसम्भवाञ्च, तथा नासने का प्रस्तावान्नातिनिकटे, तत्र पूर्वागतान्यभिक्षूणामप्रीतिसम्भवात्, नान्येषां भिक्षुकापेक्षया अपरेषां गृहस्थानां 'चक्खुफासओत्ति' अत्र सप्तम्यर्थे । 6 तसू, ततश्चक्षुःस्पर्शे दृष्टिगोचरे तिष्ठेदिति सर्वत्र योज्यं, किन्तु असौभिक्षुर्भिक्षुनिष्क्रमणं प्रतीक्षते इति यथा गृहस्था न विदन्ति तथा विविक्त प्रदेशे ॥ तिष्ठेदिति भावः । एकः पूर्वप्रविष्टभिक्षुकोपरि द्वेषरहितः, भक्तार्थं भोजननिमित्तं 'लंघिअत्ति' उल्लङ्घ्य तमिति भिक्षुकं नातिक्रामेत् न गृहमध्ये
lol lish Usil
I lIsll ||sil llsil llel
llsl
३७
lil lal lirail lish
ISA
Tin EU
For Personal Prat De Only