SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Isl उत्तराध्ययन सूत्रम् १८५ all ||sl || परीषहनाम द्वितीयisi मध्ययनम् lol ||ol ||slil ||al पुरं नः शरणं भावी-त्याशया विशतोऽपि तान् । निरीक्ष्य दुर्दशां प्राप्तां-स्तदा कोऽपीत्यभाषत ।।७४।। भीताः पौराः कर्षयन्ति, युष्मात्रिघ्नन्ति च द्विषः । तत्क्वापि यात मातङ्गाः !, जातं शरणतो भयम् ।। ७५ ।।" प्राग्वत् सोपनये तेन, प्रोक्तेऽप्येवं कथानके । अमुञ्चति गुरौ बालो, द्वितीयामब्रवीत्कथाम् ।। ७६।। "नगरे क्वाप्यभूभृपः, स च दुष्टो निजैर्नरः । स्वीय एव पुरे चौर्य, सर्वदाऽचीकरद्धृशम् ।। ७७।। राज्ञस्तस्य पुरोधास्तु, सर्वं जनमभण्डयत् । खिन्नास्ततोऽखिला लोकाः, परस्परमदोऽवदन् ।। ७८ ।। यत्र राजा स्वयं चोरो, भण्डकश्च परोहितः । यात पौराः ! परात्तस्मा-जातं हि शरणाद्भयम ।। ७९।।" कथां सोपनयां प्राग्व-दिमामूचानमप्यमुम् । नानूचानोऽमुचद् ग्रस्तं, जनं दुष्ट इव ग्रहः ! ।। ८०।। ततस्तृतीयमाख्यानं, वक्तुं प्राक्रस्त सोऽर्भकः । “तथा हि क्वाप्यभूग्रामे, द्विजन्मा कोऽपि कामुकः ।। ८१।। तस्य चासीत्सुता मध्य-वयोभूषितभूघना । उदग्ररूपलावण्या, जगन्नेत्रसुधाञ्जनम् ।। ८२।। अन्यदा तां सुतां वीक्ष्य, रिरंसुः स द्विजोऽभवत् । न हि प्रबलभोगेच्छः, स्थानास्थाने विचारयेत् ।। ८३।। तां च कामयमानोऽपि, न सिषेवे स लज्जया । तत्कामस्यानिवृत्तेश्च, जज्ञे क्षीणतनुभृशम् ।। ८४ ।। तं चातिदुर्बलं प्रेक्ष्य, सनिर्बन्धं तदङ्गना । अप्राक्षीत्क्षामताहेतुं, सोऽप्याचख्यो यथातथम् ।। ८५ ।। ततः सा व्यमृशद्दक्षा, यद्येनां नाप्नुयादयम् । तदावश्यं विपद्येत, द्राग् दशां दशमीं गतः ।। ८६।। Mol Ifoll Well Ifoll Nell Isl |sll Isl Isl For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy