________________
उत्तराध्ययनसूत्रम् .९३०
TTTTTTTTT DOD
ADD TOTALL**2TOS
Jain Education International
पार्श्वः प्रोचे तृणे पर्शो-रिव तस्मिन्नृकीटके । सुरासुरजितां तात-पादानां नोद्यमोऽर्हति ! ।। २१४ ।। तदादिशत मां पूज्याः, सौधं भूषयत स्वयम् । मत्तोऽपि भावि मत्तस्य, तस्य दर्पापसर्पणम् ! ।। २१५ ।। ततो राजा बलं सूनो विदन् विश्वत्रयाऽधिकम् । प्रत्यपद्यत तद्वाक्यं ससैन्यं व्यसृजन तम् ।। २१६ । । आद्य एव प्रयाणेऽथ, मातलिः शक्रसारथिः । एत्य नत्वा जगन्नाथं रथोत्तीर्णो व्यजिज्ञपत् ।। २१७ ।। प्रभो ! विज्ञाय शक्रस्त्वां क्रीडयापि रणोद्यतम् । भक्त्या रथममुं प्रेषीत्प्रसद्य तमलङ्कुरु ।। २१८ ।। नानाशस्त्राढ्यमस्पृष्ट-भूपृष्टं तं रथं ततः । आरुह्य तेजसां धाम, व्योम्नागाद्भानुवद्विभुः ।। २९९ ।। अन्वायान्त्या भूमिगायाः, सेनायाः कृपया प्रभुः । प्रयाणैर्लघुकैर्गच्छन्, क्रमात्प्राप कुशस्थलम् ।। २२० ।। तत्रोद्याने सुरकृते, प्रासादे तस्थुषा सुखम् । स्वामिना प्रहितो दूतो, गत्वा यवनमित्यवक् ।। २२१।। राजन् ! श्रीपार्श्वनाथस्त्वां मदास्येनादिशत्यदः । शरणीकृततातोऽयं, रोधान्मोच्यः प्रसेनजित् ।। २२२ ।। अहं हि तातमायान्तं निषिध्यानेन हेतुना । इहायातोऽस्मि तद्याहि, स्वस्थानं चेत्सुखस्पृहा ।। २२३ ।। अथोचे यवनः क्रुद्धः, किं रे ! दूताब्रवीरिदम् ? । अश्वसेनश्च पार्श्वश्च कियन्मात्रं ममाग्रतः ।। २२४ ।। तत्पार्श्व एव स्वं धाम, यातु पातु वपुर्निजम् । जीवन्मुक्तोऽसि दूतत्वा गच्छ त्वमपि रे ! द्रुतम् ।। २२५ ।। पुनरप्यवदद्दूतः, कृपालुर्मम नायकः । कुशस्थलाधिपमिव त्वामपि त्रातुमीहते ।। २२६ ।।
For Personal & Private Use Only
DOSTOOTOS
SATTTTTTT
केशिगौतमीयनाम त्रयोविंशमध्ययनम्
९३०
www.jninelibrary.org