SearchBrowseAboutContactDonate
Page Preview
Page 971
Loading...
Download File
Download File
Page Text
________________ WeM ISM उत्तराध्ययन सूत्रम् ९२९ tell ला केशिगीत मीयनाम त्रयोविंशमध्ययनम् isill 1161 Mool Mal Holl ज्ञात्वा पार्श्वेऽनुरक्तां ता, पितरौ तत्सखीमुखात् । मुमुदाते भृशं स्थाने, रक्तेयमिति वादिनौ ।। २०२।। इत्यूचतुश्च प्रेष्यना-मधिपार्वं स्वयंवराम् । द्रुतमानन्दयिष्यावो, नन्दना विरहार्दिताम् ।। २०३।। तनिशम्य चरैर्नक-देशाधीशो महाबलः । इत्यूचेऽन्तःसभं राजा, यवनो यवनोपमः ।। २०४ ।। कथं पार्धाय हित्वा मां, सुतां दाता प्रसेनजित् ? । प्रसह्यापि ग्रहीष्ये तां, स्वयं दास्यति चेन्न मे ।। २०५।। इत्युदीर्याशु पवन-जवनो यवनो नृपः । एत्यारुणत्पुरं विष्वग्, बलैः प्राज्यैः कुशस्थलम् ।। २०६ ।। प्रवेशनिर्गमा तत्रा-भूतां कस्यापि नो तदा । रोलम्बस्येव रजनी-मुखमुद्रितनीरजे ।। २०७।। पुरुषोत्तमनामाहं, प्रहितो भूभूजा ततः । वार्ता वक्तुमिमां रात्री, निर्गत्यात्रागमं प्रभो ! ।। २०८।। परन्तपात: परं तु, यत्कर्त्तव्यं कुरुष्व तत् । शरणं ते प्रपन्नोऽस्ति, तत्रस्थोऽपि प्रसेनजित् ।। २०९।। तन्निशम्याश्वसेनोवी-कान्तः कोपारुणेक्षणः । भम्भामवीवदद्यात्रां, चिकीर्षुर्यवनं प्रति ।। २१०।। तं भम्भाध्वनिमाकर्ण्य, किमेतदिति चिन्तयन् । पितुः पार्श्वमगात्पावो, नत्वा चैवमवोचत ।। २११।। तरस्वी कतरो देवासुराणां चाऽपराध्यति ? । स्वयं श्रीतातपादानां, यदर्थोयमुपक्रमः ।। २१२।। अश्वसेननृपोङ्गल्या, दर्शयन्नागतं नरम् । कुशस्थलपतिं त्रातुं, यवनं जेयमब्रवीत् ।। २१३ ।। Ill llell Ifoll || ||७॥ ||७|| llel Nell १भ्रमरस्य । lol 11s || ९२९ lell IMS Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy