________________
Isl
Mel
उत्तराध्ययन
सुत्रम
Mell leil
केशिगौतमीयनाम त्रयोविंशमध्ययनम्
l/6ll ||७||
Mell
llesil
llell llll Holl llell lisil Hell llell llsil Isll
नालमालिङ्गितुं पद्म-नालं तद्दोलताश्रियम् । न तत्पाणिच्छविलवं, लभन्ते पल्लवा अपि ! ।।१९०।। तन्मध्यलीलामध्येतुं, बालिश: 'कुलिशोऽपि हि । न तन्त्राभिसनाभित्व-मावत: शिक्षितुं क्षमः ! ।। १९१ । । तदारोहतुलारोहे, न शक्ता सैकतस्थली । रम्भास्तम्भोऽश्रुते स्तम्भं, तदूरुषुसमार्जने ! ।।१९२।। नैणिजङ्घापि तजङ्घा-श्रीसङ्घातनसोद्यमा । नारविन्दानि विन्दन्ति, पद्यां तत्पादपद्मयोः ! ।। १९३।। कलां नाञ्चति तत्काय-कान्तेः काञ्चन काञ्चनम् । तल्लावण्यगुणं वीक्ष्या-ऽप्सरस: सरसा न हि ! ।।१९४ ।। तां वीक्ष्य तादृशीं योग्य-जामातृप्राप्तये पिता । बहूनन्वेषयामास, कुमारानाप तं पुनः ।।१९५ ।। सा सखीभिः सहान्येधु-र्गतोद्यानं प्रभावती । गीतं स्फीतं किन्नरीभि-र्गीयमानमदोऽशृणोत् ।। १९६ ।। सुतोऽश्वसेनभूनेतुः, श्रीपाओं जयताचिरम् । रूपलावण्यतेजोभि-निर्जयनिर्जरानपि ! ।।१९७।। तदाकाभवत्पाचे, सानुरागा प्रभावती । क्रीडां व्रीडां च सन्त्यज्य, तद्गीतमशृणोन्मुहुः ।।१९८।। ततोऽनुरक्ता सा पार्श्वे, वयस्याभिरलक्ष्यत । रागो रागिषु न छन्न-स्तिष्ठत्यम्भसि तैलवत् ।।१९९।। चिरं साऽपश्यदुत्पश्या, किन्नरीषु गतासु खम् । सखीभिश्च गृहं नीता, क्वापि नाधिगता सुखम् ।। २००।। स्मरापस्मारविवशा, न हि किञ्चिद्विवेद सा । दध्यौ च पार्श्वमेवान्तः, परब्रह्मेव योगिनी ।। २०१।।
oll sil sil
Moll
Hell
Delवजम ।
९२८
Hall
Hell
in Educationa
l
For Personal & Private Use Only
www.jainelibrary.org