________________
उत्तराध्ययन
सूत्रम् ९२७
is केशिगीतIsll
मीयनाम lls is त्रयोविंश
मध्ययनम्
||
IST
ज्ञात्वा जन्मावधेस्तस्य, शक्राद्या वासवा अपि । जन्माभिषेककल्याणं, सुमेरो विधिवद्यधुः ।।१७७।। पीतामृत इवानन्दा-दश्वसेननृपोऽपि हि । कारामोक्षादिकं चक्रे, सूनोर्जन्ममहोत्सवम् ।। १७८।। गर्भस्थेऽस्मिन्कृष्णरात्रा-वपि माता स्वपार्श्वतः । ददर्श सर्प सर्पन्तं, द्रुतं भर्तुरुवाच च ।। १७९।। प्रभावोऽयं हि गर्भस्ये-त्यूचे भूपोऽपि तां तदा । तञ्च स्मृत्वा नृपः सूनोः, पार्श्व इत्यभिधां व्यधात् ।।१८०।। लाल्यमानोऽथ धात्रीभि-रादिष्टाभिबिंडोजसा । शिशुभूतैः समं देवैः, क्रीडन् क्रीडागृहं श्रियः ।।१८१।। सुधां शक्रेण विहिता-मङ्गष्ठे नित्यमापिबन् । ववृधे स जगत्राथो, जगत्पाथोधिचन्द्रमाः ।। १८२।। (युग्मम्) क्रमाञ्च यौवनं प्राप्तः, कामिनीजनकार्मणम् । नवहस्तप्रमाणाङ्गः, प्रभुः प्रामुमुदजगत् ।। १८३।। अन्येद्युरश्वसेनो/-नाथमास्थान संस्थितम् । द्वाःस्थेनावेदितः कोऽपि, पुमानत्वेवमब्रवीत् ।।१८४ ।। स्वामिनिहास्ति भरते, कुशस्थलपुरं पुरम् । राजा प्रसेनजित्तत्र, विद्यते हृद्यकीर्तिभूः ।।१८५।। तस्य प्रभावतीसज्ञा, सुतास्ति नवयौवना । जगतां सारमुचित्य, रचितेव विरचिना ॥१८६।। याति दास्यं तदास्यस्य, शशी तन्नेत्रयोर्मग: । केकी' तत्केशपाशस्य, तद्वाक्यस्य सुधारसः ।। १८७।। आदर्शो दर्शनीयत्वं, नाश्नुते तत्कपोलयोः । धुरां तदधरस्यापि, न धत्ते हेमकन्दलः ।। १८८।।
कुण्ठो वैकुण्ठक म्बुस्त-त्कण्ठसौन्दर्यशिक्षणे । स्वर्णकुम्भोऽपि नो दक्ष-स्तद्वक्षों जरमाग्रहे ! ।।१८९।। १ सभासस्थितम् । २ ब्रह्मणा । ३ मयूरः । ४ शक । ५ स्तन ।
Is
IN
6
Jain Education
www.jainelibrary.org
For Personal Private Use Only