________________
उत्तराध्ययन
सूत्रम् ९२६
केशिगीतमीयनाम त्रयोविंशमध्ययनम्
यत्र चैत्येषु सौवर्णाः, कलसा: कलसानुषु । पूजयन्ति करैर्भानु-मभ्यागतमिवागतम् ।।१६५ ।। यत्र रम्याणि हाणि, रेजिरे धनशालिनाम् । पुण्याभ्युदयलभ्यानि, विमानानीव नाकिनाम् ।। १६६ ।। स्वर्गिणा भोजनायाऽपि, सुधा मिलति याचिता । चित्रं यत्र सुधालिप्ताः, प्रायः सर्वगृहा अपि ! ।।१६७।। अगण्यपण्यसम्भार-सङ्कटापि विसङ्कटा । कुत्रिकापणराजीव, रेजे यत्रापणावली ।। १६८।। प्रत्यक्षां वीक्ष्य यल्लक्ष्मी, दक्षा विश्वातिशायिनीम् । अशङ्कन्ताश्माम्बुशेषो, रोहणाद्रिपयोनिधी ।। १६९।। अश्वसेनाभिधो विष्वक्'-सेनसत्रिभविक्रमः । तत्राभूत्पार्थिवः पृथ्वी-वास्तव्य इव वासवः ।।१७०।। गुणैरवामा वामाह्वा, शीलादिगुणशालिनी । तस्यासीद्वल्लभा राज्ञः, स्वप्राणेभ्योऽपि वल्लभा ।।१७१।। सुवर्णबाहुजीवोऽथ, च्युत्वा प्राणतकल्पतः । कुक्षाववातरद्वामा-देव्या ज्ञानत्रयान्वितः ।।१७२।। तदा सा सुमुखी कुम्भिप्रमुखान् विशतो मुखे । चतुर्दश महास्वप्नान्, ददर्श शयिता सुखम् ।।१७३।। शक्रो नृशक्रः तज्ज्ञाश्च, तेषामर्थममुं जगुः । स्वप्नैरेभिः सुतो भावी, तव देवि ! जगत्पतिः ।। १७४ ।। तत: प्रमुदिता वामा-देवी गर्भ दधौ सुखम् । काले च सुषुवे पुत्रं, नीलद्युतिमहिध्वजम् ।।१७५।।
विज्ञाय विष्टरास्थैर्या-त्प्रभोर्जन्मागतास्तदा । षट्पञ्चाशद्दिक्कुमार्यः, सूतिकर्माणि चक्रिरे ।।१७६।। कार्तिकेयसदृशपराक्रमः ।
Ilal
For Personal & Private Use Only
www.jainelibrary.org