________________
उत्तराध्ययन
सूत्रम्
Nell
९२५
llol Nell lil Isll llel
Isl is केशिगौतIG मीयनाम fol is त्रयोविंश|| Ioll मध्ययनम् IN ||al ||Gll llol
ell
Well ||ll
II
तमापतन्तं वीक्ष्याशु, व्यधादनशनं शमी । उत्फालो हरिरप्युठ्ठः, प्राहरत्तस्य भूघने ।। १५३।। ततो मृत्वा मुनिः स्वर्गे, दशमे त्रिदशोऽभवत् । महाप्रभविमानान्त-विंशत्यर्णवजीवितः ।।१५४।। सिंहः सोऽपि मृतस्तूर्य-नरके नारकोऽभवत् । दशार्णवायुर्विविध-वेदनावेदनाकुल: ।। १५५।। उद्वृत्तोऽथ ततो भ्राम्य-स्तिर्यग्योनिषु भूरिशः । जीव: सिंहस्य स क्वापि, ग्रामे जज्ञे द्विजाङ्गजः ।।१५६।। जातस्य तस्य ताताद्या, निजाः सर्वे विपेदिरे । वदन्तस्तं कठं लोकाः, कृपयाऽजीवयंस्ततः ।।१५७।। बाल्यमुल्लङ्घय तारुण्य, प्राप्त: सोऽत्यन्तदुर्गतः । निन्द्यमानो जनैः प्राप, कृच्छ्राद्धोजनमप्यहो ! ।।१५८।। त्यागभोगकृतार्थार्थान्, वीक्ष्य सोऽन्येधुरीश्वरान् । इति दध्यौ तपः प्राज्यं, तप्तमेभिः पुरा खलु ! ।।१५९।। बीजं विना कृषिरिव, न हि श्री: स्यात्तपो विना । तपस्यहं यतिष्ये त-द्वाणिज्य इव वाणिजः ।। १६०।। विमृश्येति कठो जात-संवेगस्तापसोऽभवत् । पञ्चाग्नयादि तपः कष्ट, कुर्वन् कन्दादिभोजनः ।। १६१।। इतश्चात्रैव भरते-ऽभवद्वाराणसी पुरी । नित्यसख्येव जाह्नव्या, सेविता सन्निधिस्थया ।। १६२।। रेजेऽभिराममुद्यानं, परितो यां पुरीं परम् । अलकाविभ्रमाञ्चैत्र रथं किमु समागतम् ! ।। १६३।। यस्यां सालो विशालोरु-माणिक्यकपिशीर्षक: । दिक्श्रीणां नित्यमादर्शा-निरुपायानदर्शयत् ।। १६४।।
Wel
Mell
||sl
all lloll
||
||७||
Iel
ill
lol
llol loll
IIGl llll
leir lel
llell
||sil
sil
116ll llell
lel
९२५
lel
llell
llel
ilai
www.jainelibrary.org
Jan Education International
For Personal & Private Use Only