SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १७४ ||६|| ॥६॥ 11611 Jain Education Intelle al “मूर्खत्वं हि सखे ! ममाऽपि रुचितं तस्मिन् यदष्टौ गुणाः, निश्चिन्तो बहुभो' जनोऽत्रप'मना नक्तं दिवा शायकः । कार्याकार्यविचारणान्धबधिरो मानापमाने 'समः, प्रायेणामयवजिं' तो दृढव' पुर्मूर्खः सुखं जीवति ! ।।९।। " (युग्मम् ) दुर्ध्यानेनामुना ज्ञाना-वरणीयमुपार्ज्य सः । विपन्नस्तदनालोच्य, सुरोऽभूद्व्रतपालनात् ।। १० ।। ततश्युतश्च भरत-क्षेत्रेऽत्रैव स निर्जरः । आभीरपल्ल्यामाभीर-स्वामिनस्तनयोऽभवत् ।। ११ ।। सक्रमाद्यौवनं प्राप्तो रूपलावण्यशालिनीम् । आभीरतनयामेकां, पितृभ्यामुदवाह्यत ।। १२ ।। तस्य सार्धं तया सौख्यं भुञ्जानस्य सुताऽजनि । भद्राभिधा स्वीयरूप - तृणीकृतसुराङ्गना ! ।। १३ ।। सा कन्यका क्रमान्नव्य-तारुण्येन विभूषिता । जज्ञे समग्रतरुण चेतोहरिणवागुराः ! ।। १४ ।। न वेषो नाप्युपस्कार - स्तादृशोऽभूत्तथापि सा । स्वरूपेणैव सर्वेषा माचकर्ष दृशो विशाम् ।। १५ ।। तस्या: पिताऽन्यदा सर्पि-विक्रेतुं तनयान्वितः । घृतस्य शकटं भृत्वा, चचाल नगरं प्रति ।। १६ ।। अनांसि सर्पिः सम्पूर्णा - न्यादायान्येऽपि भूरयः । गोदुहस्तरुणास्तेन, समं चेलुर्मदोत्कटाः ।। १७ ।। तस्याभीरस्य शकटं, भद्रा स्वयमखेटयत् । शकटानां खेटने सा, ह्यतीवनिपुणाऽभवत् ।। १८ ।। ततोऽन्ये गोदुहस्त्यक्त-मार्गास्तस्या दिदृक्षया । उत्पथे प्रेरयन् क्षिप्र-मनांसि स्वमनांसि च ।। १९ ।। स्मेरतद्वदनाम्भोज-भ्रमरीकृतदृष्टयः । अखेटयन् स्वशकटां स्तदीयशकटान्तिके ।। २० ।। For Personal & Private Use Only OTTOOOOT చాలా చాలా చాలా చాలా వాచా చా చా చా చా చా చా చాలె परीषहनाम द्वितीयमध्ययनम् १७४ Www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy