SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Isil llel उत्तराध्ययन- प्रतिपद्यमानस्याङ्गीकुर्वतः, एवमपि विशिष्टचर्ययापि विहरतो नि:प्रतिबन्धत्वेनानियतं विचरतः, छद्म ज्ञानावरणादि कर्म न नैव निवर्त्तते नापति, परीषहनाम सूत्रम् तत्किमनेन ? कष्टानुष्ठानेनेति यतिर्न चिन्तयेदित्युत्तरसूत्रस्थेन सह सम्बन्धनीयमिति सूत्रद्वयार्थः ।। ४३।। एवं ज्ञानाभावे व्याकुलत्वं न कार्य, द्वितीय१७३ उपलक्षणत्वाञ्चास्य ज्ञानसद्भावे नोत्सेकोऽपि विधेय इत्यप्यवसेयं, यतः - "ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः ? ।। अमृतं यस्य ॥ मध्ययनम् ISM विषायते, तस्य चिकित्सा कथं क्रियते ? ।।१।। इति । उदाहरणञ्चात्र, तथाहि - गङ्गाकूले स्थिते क्वापि, नगरे भ्रातरावुभौ । श्रुत्वा धर्मं गुरोः पार्श्वे, संविग्नी भेजतुव॒तम् ।।१।। बहुश्रुतस्तयोरेको-ऽन्यस्त्वभूदबहुश्रुतः । बहुश्रुतो यः स प्रापा-ऽऽचार्यकं स्वगुरोः क्रमात् ।।२।। सूत्रार्थग्रहणाद्यर्थ-मुपसर्पद्भिरन्वहम् । विनेयैः क्षणमप्येकं, स लेभे नाऽह्नि विश्रमम् ।।३।। रात्रावपि च तैरेव, प्रतिपृच्छादिकारिभिः । नैव निद्रासुखं किञ्चि-दपि सूरिर्बभाज सः ।। ४ ।। lish अल्पश्रुतो यस्तभ्राता, स तु भुक्त्वाऽशनादिकम् । वासरे च रजन्यां च, तिष्ठतिस्म यथासुखम् ।।५।। ततः स सूरिः सततो-जागरेणाऽतिखेदितः । उद्विग्नचित्तो नितरा-मित्यन्येधुरचिन्तयत् ! ।।६।। अहो ! सपुण्यो मभ्राता, भुक्त्वा स्वपिति यः सुखम् ! । अहं त्वधन्यो निद्रातुं न शक्नोमि निशास्वपि ! ॥७।। अभ्यस्तं हि मया ज्ञानं, सौख्यायाऽभूत्तु दुःखदम् ! । तन्मूर्खत्वं वरं नूनं, निद्राप्रभृतिसौख्यदम् ! ।।८।। (यदुक्तं केनचित्) llell losill Hell Nell Mall Jell Itall Mall lel likel १७३ Isll all dan Education .ca For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy