________________
उत्तराध्ययन
सूत्रम्
llell
l
||Gll
"मा वहउ कोवि गव्वं, इत्थ जगे पंडिओ अहं चेव । आसव्वणुमईओ, तरतमजोगेण मइ विहवा ।।५३।।"
16 परीषहनाम प्रतिबुद्धस्तदाकर्ण्य, सागरो धिषणामदं । जहौ प्राकृतधीदर्प-दोषं चालोचयन्मुहुः ।।५४ ।।
is द्वितीयसागरक्षपकवन्मुनीश्वरै-! विधेय इति धीमदः क्वचित् । किन्तु कालकमुनीन्द्रवत्सदा, सह्य एव धिषणापरीषहः ।।५५।।
IST मध्ययनम् इति प्रज्ञापरीषहे सागराचार्यकथा ।। २०।।
इदञ्च प्रज्ञाप्रकर्षमाश्रित्योदाहरणमुक्तं, तदभावे तु स्वयं ज्ञेयमिति, इदानीं प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वाचाज्ञानस्याज्ञानपरीषहमाह, सोऽपि चाज्ञानभावाभावाभ्यां द्विधैव स्यात्तत्र तत्सद्भावपक्षमधिकृत्येदं सूत्रद्वयमुच्यते -
णिरटुगंमि विरओ, मेहुणाओ सुसंवुडो । जो सक्खं नाभिजाणामि, धम्मं कल्लाणपावगं ।। ४२।।
व्याख्या - 'निरटुगंमित्ति' अर्थ: प्रयोजनं, तदभावो निरर्थ, तदेव निरर्थकं, तस्मिन्, प्रयोजनं विनेत्यर्थः, विरतो निवृत्तो, मैथुनादब्रह्मणः । । 6 सत्यामपि हिंसाद्याश्रवविरतौ यदस्योपादानं तदस्यैवाऽतिगृद्धिहेतुतया दुस्त्यजत्वात्, सुसंवृत इन्द्रियनोइन्द्रियसंवरणेन, योऽहं साक्षात् परिस्फुटं ॥
॥ नाभिजानामि, धर्म वस्तुस्वभावं, 'कल्लाणत्ति' लुप्तस्य बिन्दोर्दर्शनात्कल्याणं शुभं, पापकं च तद्विपरीतं, चकारस्य गम्यत्वात् । अयं भावो, यदि il का विरते: कश्चिदर्थः सिध्येन तदा ममेत्थमज्ञानं सम्भवेदिति ।। ४२।। न च सामान्यचर्ययैव कुतो विशिष्टफलावाप्ति: स्यादिति वाच्यं ? यत: -
तवोवहाणमादाय, पडिमं पडिवजओ । एवंपि विहरओ मे, छउमं न णिअट्टइ ।। ४३।। व्याख्या - तपो भद्रमहाभद्रादिः, उपधानमागमोपचाररूपमाचाम्लादि, आदाय आसेव्य, प्रतिमां मासिक्यादिरूपां १७२
all
losill
llsil Ifoll
llell ||sil
llroll Jan Education international
For Personal & Private Use Only
www.jainelibrary.org