SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ॥७॥ Isl el lol उत्तराध्ययन- सूत्रम् १७५ sil 6 परीषहनाम us द्वितीयIsll ||७|| मध्ययनम् Isl le lial lifal Isl sil llel Hell Wall ller विश्वैककार्मणं तस्याः, पश्यन्तो रूपमद्धतम् । प्राप्नुवन्तः शरव्यत्वं, स्मरस्याकृष्टधन्वनः ! ।।२१।। यथातथा खेटयन्तः, शकटानऽखिलानऽपि । सद्यस्तरुणगोपास्ते, भञ्जयामासुरुत्पथे ! ।।२२।। (युग्मम्) तत: खिन्ना व्यधुस्तस्याः, सज्ञामशकटेति ते । असावशकटातात, इति तजनकस्य च ।। २३ ।। तद्वीक्ष्य जातवैराग्य-स्तस्यास्तातो विवाह्य ताम् । तस्यै दत्वा च सर्वस्वं, प्राव्राजीत्साधुसनिधौ ।। २४ ।। स मुनि स्वगुरोः पार्श्वे, विधिपूर्वकमार्हतम् । पठति स्म श्रुतं याव-दुत्तराध्ययनत्रयम् ।। २५ ।। चतुर्थाध्ययने तस्यो-द्दिष्टेऽसङ्ख्ययसझके । कर्मोदियाय तज्ज्ञाना-वरणं प्राग्भवार्जितम् ।।२६।। आचाम्लयुगलेन द्वौ, दिवसौ जग्मतुः परम् । एकोऽप्याऽऽलापकस्तस्य, सोद्यमस्याऽपि नाऽगमत् ।। २७।। ततोऽवादीद्गुरुस्तं चेत्, प्रयत्नं कुर्वतोऽपि ते । इदमध्ययनं नाया-त्यनुज्ञा क्रियते तदा ।। २८ ।। स प्रोचेऽध्ययनस्याऽस्य, स्वामिन् ! योगोस्ति कीदृशः ? । गुरुर्जगादाऽऽचाम्लानि, कार्याणि पठनावधि ।। २९।। ततः शिष्योऽभ्यधादस्या-नुज्ञया मेऽधुना कृतम् ! । आचाम्लानि करिष्येऽहं, यावत्पठनमन्वहम् ! ।। ३०।। इत्युक्त्वा स प्रतिदिनं, कुर्वत्राचाम्लसत्तपः । अभ्यस्यति स्माऽध्ययनं, तदनिर्विण्णमानसः ! ।।३१।। जडो हि शास्त्रेऽनायाति, तन्निन्दातत्परो भवेत् । स तु स्वकीयं कर्मव, निनिन्द ज्ञानबाधकम् ।।३२।। एवं द्वादशभिर्वर्ष-स्तेनाचाम्लविधायिना । तत्पेठेऽध्ययनं तस्य, तत्कर्माऽपि क्षयं ययौ ।।३३।। Isl Isl Nal Wall liall ||७|| ilsil sill Isl Mal Isl lel New ||61 || lish ISM १७५ lall Isll Mel Nell Isl lifall Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy