________________
उत्तराध्ययन
सूत्रम् ७४६
ITTTTTTTTTTTTT
いいいいいいいいいい
Jain Education Intional
पूर्ण समयेताभ्यां प्रसूतावद्भुतौ सुतौ । इन्द्रोपेन्द्राविव क्रीडा-वशोपात्तभवान्तरौ ।। ३५८ ।। पुत्रं तत्रादिमं भूमा-नाम्ना मेघरथं जगौ । परं पुनर्दृढरथं, राज्ञीस्वप्नानुसारतः ।। ३५९ ।। भूषयन्तौ तौ नरेन्द्र कुलं मेरुमिवोन्त्रतम् । बालौ क्रमादवद्धेतां, बालकल्पद्रुमाविव ।। ३६० ।। रलेन काञ्चनमिव, वसन्तेनेव काननम् । द्वितीयवयसा रूप-मभूष्यत तयोः क्रमात् ।। ३६१ ।। इतश्च निहतशत्रोः, सुमन्दिरपुरप्रभोः । तिस्रोऽभवन् सुता विश्व-त्रयश्रिय इवाहृताः ! ।। ३६२ ।। तास्वाद्या प्रियमित्राह्वा, द्वितीया तु मनोरमा । तृतीया सुमतिर्नाम, जगत्रयमनोरमा ।। ३६३ ।। तत्र मेघरथायादा - त्रन्दने द्वे स पार्थिवः । एकां पुनर्दृढरथ कुमाराय लघीयसीम् ।। ३६४ ।। कान्ताभिः सह ताभिस्तौ, देवीभिरिव नाकिनौ । भुञ्जानौ विषयान् कालं, भूयांसमतिनिन्यतुः ।। ३६५ ।। बोधितः श्रीघनरथोऽन्यदा लोकान्तिकामरैः । ददौ वार्षिकदानं स द्वातैर्नुन इवाम्बुदः ।। ३६६ ।।
राज्ये च यौवराज्ये च ततो विन्यस्य तौ सुतौ । प्रव्रज्य केवलं प्राप्य, सोऽर्हन् भव्यानबोधयत् ।। ३६७ ।। नम्रोर्व्वशशिरः स्रस्त- माल्यपूजितपत्कजः । अन्वशान्मेदिनीं मेघ- रथो द्यां मघवानिव ।। ३६८ ।। तस्याऽन्यदा पौषधिनः, पौषधौकसि तस्थुषः । एत्य पारापतः कोऽपि, पपाताङ्के भयाकुलः ।। ३६९ ।।
For Personal & Private Use Only
DOSTO♠♠♠♠♠♠♠♠***********♠♠♠♠5555TTD
संयतीयनाम
अष्टादश
मध्ययनम्
७४६
www.jainelibrary.org