________________
॥७॥
छ॥ 116ll
ला
उत्तराध्ययन
सूत्रम्
foll 16 ell
१०४८
llsil Isll
सरीरपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? सरीरपञ्चक्खाणेणं सिद्धाइसयगुणत्तं निव्वत्तेइ, सिद्धाइसयगुणसंपन्ने अ सम्यक्त्वii णं जीवे लोगग्गमुवगए परमसुही भवइ ।।३८।।४०।।
| प्रराक्रमनामै ____ व्याख्या - शरीरमौदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणाः "न कृष्णो न नीलः" इत्यादयो यस्य सा
एकोनत्रिंश
मध्ययनम् का सिद्धातिशयगुणस्तद्भावस्तत्त्वं जनयति, सिद्धातिशयगुणसम्पन्नश्च जीवो लोकाग्रभवत्वाल्लोकाग्रं मुक्तिपदमुपगतः परमसुखी
भवति ।। ३८।। ४०।। सम्भोगादिप्रत्याख्यानानि प्राय: सहायप्रत्याख्याने सुकराणीति तदाह - | सहायपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? सहायपञ्चक्खाणेणं अंगीभावं जणयइ, अंगीभावभूए अ जीवे एगग्गं ।
भावेमाणे अप्पझंझे अप्पकसाए अप्पकलहे अप्पतुमंतुमे संजमबहुले संवरबहुले समाहिए आवि भवइ ।। ३९।। ४१।। HB व्याख्या - सहायाः साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन तथाविधयोग्यताभाविनाऽभिग्रहविशेषेण एकीभावमेकत्वं जनयति, एकीभावं ॥ 6 एकत्वं भूतः प्राप्तश्च जीव एकाग्र्यं एकालम्बनत्वं भावयन्नभ्यस्यन् अल्पझञ्झोऽवाक्कलहः, अल्पकषायोऽकषायः, अप्पतुमंतुमेत्ति' अल्पविद्यमानं त्वं । Ma त्वमिति-स्वल्पापराधवत्यपि त्वमेवेदं कृतवान् त्वमेवेदं करोषीत्यादि पुनः पुनः प्रलपनं यस्य सोऽल्पत्वंत्वः, संयमबहुल: संवरबहुल: प्राग्वत् । अत एव is समाहितो ज्ञानादिसमाधिमांश्चापि भवति ।।३९।। ४१।। ईदृशश्चान्ते भक्तं प्रत्याख्यातीति तत्प्रत्याख्यानमाह -
१०४८
Jell
16ll 161
llel IIsll
ller Iel
16ll
llol ||sil llroll
||
Ilit.ll
min Education International
For Personal & Private Use Only
www.jainelibrary.org