________________
उत्तराध्ययन
सूत्रम्
१०४९
भत्तपचक्खाणं भंते! जीवे किं जणयइ भत्तपचक्खाणेणं अणेगाइं भवसयाइं निरुंभइ ।। ४० ।।
व्याख्या - भक्तप्रत्याख्यानेन भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, दृढशुभाध्यवसायेन संसाराल्पत्वापादनात् ।। ४० ।। ४२ ।। साम्प्रतं सर्वप्रत्याख्यानोत्तमं सद्भावप्रत्याख्यानमाह -
सब्भावपञ्चक्खाणं भंते! जीवे किं जणयइ ? सब्भावपचक्खाणेणं अनिअट्टिं जणयइ, अनिअट्टिं पडिवन्ने अ अणगारे ॥ चत्तारि केवलिकम्मंसे खवेइ । तंजहा - वेअणिज्जं, आउअं, नामं, गोत्तं । तओ पच्छा सिज्झइ, बुज्झइ, मुइ, परिनिव्वाइ, ॥ सव्वदुः क्खाणमंतं करेइ ।। ४१ ।। ४३ ।।
A TO ATTAIT
व्याख्या - सद्भावेन सर्वथा पुनःकरणासम्भवात् परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपं शैलेशीत्यर्थः तेन न विद्यते निवृत्तिर्निर्वृत्तिमप्राप्य निवर्त्तनं यस्य सोऽनिवृत्तिः शुक्लध्यानतुर्यभेदस्तं जनयति तं प्रतिपत्रश्चानगारश्चत्वारि केवलिनः 'कम्मंसेत्ति' सत्कर्माणि केवलसत्कर्माणि भवोपग्राहीणीत्यर्थः क्षपयति । । ४१ ।। ४३ ।। सद्भावप्रत्याख्यानं च प्राय: प्रतिरूपतायां स्यादिति तामाह -
पडिरूवयाए णं भंते ! जीवे किं जणयइ ? पडिरूवयाए णं लाघविअं जणयइ, लहुब्भुए अ णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसम्मत्ते सव्वपाणभूअजीवसत्तेसु वीससणिज्जरूवे अप्पडिलेहे जिइंदिए विउलतवसमिइसमन्नागए आवि भवइ ।। ४२ ।। ४४ ।।
Jain Education International
STDOSTOSTS
For Personal & Private Use Only
सम्यक्त्व
|| प्रराक्रमनामै ॥ एकोनत्रिंश
मध्ययनम्
||७||
Well
व्याख्या - प्रतिः सादृश्ये, ततः प्रतीति स्थविरकल्पिकादिसदृशं रूपं वेषो यस्य स प्रतिरूपस्तस्य भावः प्रतिरूपता ||
॥6॥ १०४९
||६||
loll
www.jainelibrary.org