SearchBrowseAboutContactDonate
Page Preview
Page 1089
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०४७ डा व्यवच्छिनत्ति, आहाराधीनत्वाज्जीवितस्याहारप्रत्याख्याने तदाशंसाव्यवच्छेदो भवत्येवेति । तं च व्यवच्छिद्य जीव आहारमन्तरेण न सम्यक्त्वकि सङ्क्लिश्यते, कोऽर्थः ? विकृष्टतपोनुष्ठानेऽपि न बाधामनुभवति ।।३५।। ३७।। एतत्प्रत्याख्यानत्रयं कषायाभाव एव सफलमिति । तत्प्रत्याख्यानमाह - 6 एकोनत्रिंशIIGI कसायपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? कसायपञ्चक्खाणेणं वीयरागभावं जणयइ, वीअरागभावं पडिवण्णे अला मध्ययनम् लणं जीवे समसुहदुक्खे भवइ ।।३६।।३८।। व्याख्या - कषायप्रत्याख्यानेन क्रोधादिनिवारणेन वीतरागभावमुपलक्षणत्वाद्वीतद्वेषभावं च जनयति, तं च प्रतिपनो जीवः समे l रागद्वेषाभावात्तुल्ये सुखदुःखे यस्य स समसुखदुःखो भवति ।।३६॥३८।। निष्कषायोऽपि योगप्रत्याख्यानादेव मुक्तः स्यादिति तदाह - M जोगपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? जोगपञ्चक्खाणेणं अजोगित्तं जणयइ, अजोगी णं जीवे नवं कम्मं न बंधइ, पुवबद्धं च निजरेइ ।।३७।।३९।। क व्याख्या - योगा मनोवाक्कायव्यापारास्तत्प्रत्याख्यानेन तनिरोधेन अयोगित्वं जनयति, अयोगी च नवं कर्म न बध्नाति, सकलबन्धनहेतूनामुच्छेदात् । पूर्वबद्धं च भवोपग्राहिकर्मचतुष्कमन्यस्य तदाऽसम्भवात् ।।३७।।३९।। योगप्रत्याख्यातुः शरीरप्रत्याख्यानमपि sl - स्यादिति तदाह - १०४७ Ifoll IIall tell ational Jain Education n For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy