________________
उत्तराध्ययन
सूत्रम् १०४७
डा व्यवच्छिनत्ति, आहाराधीनत्वाज्जीवितस्याहारप्रत्याख्याने तदाशंसाव्यवच्छेदो भवत्येवेति । तं च व्यवच्छिद्य जीव आहारमन्तरेण न सम्यक्त्वकि सङ्क्लिश्यते, कोऽर्थः ? विकृष्टतपोनुष्ठानेऽपि न बाधामनुभवति ।।३५।। ३७।। एतत्प्रत्याख्यानत्रयं कषायाभाव एव सफलमिति । तत्प्रत्याख्यानमाह -
6 एकोनत्रिंशIIGI कसायपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? कसायपञ्चक्खाणेणं वीयरागभावं जणयइ, वीअरागभावं पडिवण्णे अला
मध्ययनम् लणं जीवे समसुहदुक्खे भवइ ।।३६।।३८।।
व्याख्या - कषायप्रत्याख्यानेन क्रोधादिनिवारणेन वीतरागभावमुपलक्षणत्वाद्वीतद्वेषभावं च जनयति, तं च प्रतिपनो जीवः समे l रागद्वेषाभावात्तुल्ये सुखदुःखे यस्य स समसुखदुःखो भवति ।।३६॥३८।। निष्कषायोऽपि योगप्रत्याख्यानादेव मुक्तः स्यादिति तदाह - M जोगपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? जोगपञ्चक्खाणेणं अजोगित्तं जणयइ, अजोगी णं जीवे नवं कम्मं न बंधइ,
पुवबद्धं च निजरेइ ।।३७।।३९।। क व्याख्या - योगा मनोवाक्कायव्यापारास्तत्प्रत्याख्यानेन तनिरोधेन अयोगित्वं जनयति, अयोगी च नवं कर्म न बध्नाति,
सकलबन्धनहेतूनामुच्छेदात् । पूर्वबद्धं च भवोपग्राहिकर्मचतुष्कमन्यस्य तदाऽसम्भवात् ।।३७।।३९।। योगप्रत्याख्यातुः शरीरप्रत्याख्यानमपि sl - स्यादिति तदाह -
१०४७
Ifoll IIall tell
ational
Jain Education n
For Personal & Private Use Only
www.jainelibrary.org