________________
सूत्रम् १०४६
।
मध्ययनम्
व नानादेशोत्पन्नविनेयानुग्रहाय गृहीतानि । परस्य लाभमनास्वादयन्त्रऽभुञ्जानोऽतर्कयन्त्रऽस्पृहयन्नऽप्राथयमानोऽनभिलषन् 'दोचंति' द्वितीयां is सुखशय्यामुपसम्पद्यविहरति, एवंविधरूपत्वात्तस्याः ।यदुक्तं स्थानाङ्गे-“अहावरादोग्यासुहसेज्जा, सेणंमुंडेभवित्ताअगाराओअणगारियंपव्वइए I प्रराक्रमनामै Is समाणे सएणं लाभेणं संतुस्सइ, परस्स लाभं न आसाएइ" इत्यादि ।।३३।।३५।। प्रत्याख्यातसम्भोगस्योपधिप्रत्याख्यानमपि स्यादिति तदाह - | उवहिपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? उवहिपञ्चक्खाणेणं अपलिमंथं जणयइ, निरुवहिए णं जीवे निक्कंखे उवहिमंतरेण का ॥ य न संकिलिस्सइ ।।३४।।३६।।
व्याख्या - उपधेरुपकरणस्य रजोहरणमुखवस्त्रिकाव्यतिरिक्तस्य प्रत्याख्यानमुपधिप्रत्याख्यानं तेन परिमन्थ: कि 6स्वाध्यायादिक्षतिस्तदभावोऽपरिमन्थस्तं जनयति, तथा निरुपधिको निष्काङ्क्षो वस्त्राद्यभिलाषरहित उपधिमन्तरेण च न सक्लिश्यते, शारीरं
मानसं वा सङ्क्लेशं नानुभवति । उक्तं हि - "तस्स णं भिक्खुस्स णो एवं भवइ, परिजुण्णे मे वत्थे सूई जाइस्सामि, संधिस्सामि" इत्यादि I ।।३४।।३६ ।। उपधिप्रत्याख्यातुर्जिनकल्पिकादेर्योग्याहाराद्यलाभे उपवासा अपि स्युस्ते चाहारप्रत्याख्यानरूपा इति तदाह - | आहारपञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? आहारपञ्चक्खाणेणं जीविआसंसप्पओगं वोच्छिंदइ, जीविआसंप्पओगंडा MSI वोच्छिंदित्ता जीवे आहारमंतरेण न संकिलिस्सइ ।।३५।।३७।।
व्याख्या - आहारप्रत्याख्यानेन जीविते आशंसा अभिलाषो जीविताशंसा तस्याः प्रयोग: करणं जीविताशंसाप्रयोगस्तं ॥ १०४६
fall
Mall
in Educ
tion
For Personal Private Use Only