________________
foll
ISM
उत्तराध्ययन
सूत्रम् ६८१
ell ||sil ||Gl
||sil
Hell
foll
Iroll किं नामे किं गोत्ते, कस्सट्ठाए व माहणे । कहं पडिअरसी बुद्धे, कहं विणीएत्ति वुञ्चसी? ।।२१।।
No संयतीयनाम
अष्टादशव्याख्या – किनामा ? किं गोत्र: ? 'कस्सठाएवत्ति' कस्मै वा अर्थाय माहनः प्रव्रजित: ? कथं केन प्रकारेण प्रतिचरसि सेवसे ॥
Mall मध्ययनम् on बुद्धानाचार्यादिन् ? कथं विनीत इत्युच्यसे ? इति सूत्रचतुष्कार्थः ।। २१।। सञ्जयमुनिराह -
||ll संजयो नाम नामेणं, तहा गोत्तेण गोअमो । गद्दभाली ममायरिआ, विज्जाचरणपारगा ।।२२।।
Nell व्याख्या - सञ्जयो नाम नाम्ना, तथा गोत्रेण गौतमोऽहमिति शेषः, शेषप्रश्नत्रयोत्तरमाह-गईभालयो ममाऽऽचार्याः, विद्याचरणपारगाः ॥ || श्रुतचारित्रपारगामिनः, अयं भाव:-गर्दभालिनामाचार्यजीवघातानिवर्तितोऽहं तन्निवृत्तौ च तैर्मुक्तिरूपं फलं दर्शितं ततस्तदर्थं माहनोऽस्मि, in यथा तदुपदेशं गुरून प्रतिचरामि, तदुपदेशासेवनाञ्च विनीतोऽहमिति सूत्रार्थः ।। २२।। ततस्तद्गुणाकृष्टचेता अपृष्टोऽपि क्षत्रिय इदमाह -
किरिअं अकिरिअं विणयं, अण्णाणं च महामुणी । एएहिं चउहिं ठाणेहिं, मेअण्णे किं पभासति ? ।।२३।।
व्याख्या - क्रिया अस्ति जीव इत्यादिरूपा, नपुंसकत्वं प्राकृतत्वात्, एवमग्रेऽपि अक्रिया तद्विपरीता, विनयो नमस्कारादिः, अज्ञानं ॥ तत्त्वाऽनवगमः, चः समुञ्चये, हे महामुने ! एतैः क्रियादिभिश्चतुर्भिः स्थान: ‘मेअण्णेत्ति' मेयं ज्ञेयं जीवादिवस्तु जानन्ति इति मेयज्ञाः, क्रियादिभिः ७॥ स्वस्वाभिप्रायकल्पितेः वस्तुतत्त्वपरिच्छेदिन इत्यर्थः । किमिति कुत्सितं 'पभासतित्ति' प्रभाषन्ते विचाराक्षमत्वात् तदुक्तीनां, तथा हि-ये तावत्
६८१
llsil
Mol
lell
foll
Ils
all
16 lls
Isl
||
Isl
Jain Education restora
For Personal & Private Use Only