________________
उत्तराध्ययन
सूत्रम् १०३७
llel
IST
6 आराधनामितियोगः, तथा कल्पा देवलोका विमानानि ग्रैवेयकानुत्तरविमानरूपाणि तेषूपपत्तिरुत्पादो यस्याः सा तथा तां, अयं भावोऽनन्तरजन्मनि सम्यक्त्व
विशिष्टदेवत्वफलां परम्परया तु मुक्तिप्रापिकामाराधना 'ज्ञानाधाराधनारूपामाराधयति साधयति ।।१४।।१६।। अर्हनमनादनु स्वाध्यायः कार्य:, स प्रराक्रमनामै च काले एव, तज्ज्ञानं च कालप्रत्युपेक्षणया स्यादिति तामाह -
il एकोनत्रिंश
in मध्ययनम् कालपडिलेहणयाएणं भंते ! जीवे किं जणयइ ? कालपडिलेहणयाएणं नाणावरणिज्जं कम्मं खवेइ ।।१५।।१७।।
61 ||
व्याख्या - कालः प्रादोषिकादिस्तस्य प्रत्युपेक्षणा ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तया ।। १५ ।। १७ ।। कदाचिदकालपाठे का 6 प्रायश्चित्तं कार्यमिति तदाह - Nell ||sll
पायच्छित्तकरणेणं भंते ! जीवे किं जणयइ ? पायच्छित्तकरणेणं पावकम्मविसोहिं जणयइ, निरइआरे आविभवइ, सम्म च णं पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं आयारफलं च आराहेइ ।।१६।।१८।।
व्याख्या - प्रायश्चित्तकरणेनालोचनादिविधानरूपेण पापकर्मविशुद्धिं निष्पापतां जनयति, निरतिचारश्चापि भवति, तेनैव हि ज्ञानाचाराद्यतीचारविशोधनात्, मार्ग इह ज्ञानावाप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं विशोधयति, अनयोहि युगपदुत्पत्तावपि सम्यक्त्वस्य ज्ञानं ॥
lel
lifal
ज्ञानदर्शनचारित्ररूपामाराधयति साधषतीति "ध" पुस्तकपाठः ।।
61
१०३७
For Personal Prese Only