SearchBrowseAboutContactDonate
Page Preview
Page 1079
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०३७ llel IST 6 आराधनामितियोगः, तथा कल्पा देवलोका विमानानि ग्रैवेयकानुत्तरविमानरूपाणि तेषूपपत्तिरुत्पादो यस्याः सा तथा तां, अयं भावोऽनन्तरजन्मनि सम्यक्त्व विशिष्टदेवत्वफलां परम्परया तु मुक्तिप्रापिकामाराधना 'ज्ञानाधाराधनारूपामाराधयति साधयति ।।१४।।१६।। अर्हनमनादनु स्वाध्यायः कार्य:, स प्रराक्रमनामै च काले एव, तज्ज्ञानं च कालप्रत्युपेक्षणया स्यादिति तामाह - il एकोनत्रिंश in मध्ययनम् कालपडिलेहणयाएणं भंते ! जीवे किं जणयइ ? कालपडिलेहणयाएणं नाणावरणिज्जं कम्मं खवेइ ।।१५।।१७।। 61 || व्याख्या - कालः प्रादोषिकादिस्तस्य प्रत्युपेक्षणा ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तया ।। १५ ।। १७ ।। कदाचिदकालपाठे का 6 प्रायश्चित्तं कार्यमिति तदाह - Nell ||sll पायच्छित्तकरणेणं भंते ! जीवे किं जणयइ ? पायच्छित्तकरणेणं पावकम्मविसोहिं जणयइ, निरइआरे आविभवइ, सम्म च णं पायच्छित्तं पडिवजमाणे मग्गं च मग्गफलं च विसोहेइ, आयारं आयारफलं च आराहेइ ।।१६।।१८।। व्याख्या - प्रायश्चित्तकरणेनालोचनादिविधानरूपेण पापकर्मविशुद्धिं निष्पापतां जनयति, निरतिचारश्चापि भवति, तेनैव हि ज्ञानाचाराद्यतीचारविशोधनात्, मार्ग इह ज्ञानावाप्तिहेतुः सम्यक्त्वं तं च तत्फलं च ज्ञानं विशोधयति, अनयोहि युगपदुत्पत्तावपि सम्यक्त्वस्य ज्ञानं ॥ lel lifal ज्ञानदर्शनचारित्ररूपामाराधयति साधषतीति "ध" पुस्तकपाठः ।। 61 १०३७ For Personal Prese Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy