SearchBrowseAboutContactDonate
Page Preview
Page 1078
Loading...
Download File
Download File
Page Text
________________ सूत्रम् १०३६ lol Irel का विशोधयति, विशुद्धप्रायश्चित्तश्च जीवो निर्वृत्तं स्वस्थीभूतं हृदयमस्येति निर्वृत्तहृदयः, क इव ? अपहृतभरोऽपसारितभारो भारवह इव, यथा । सम्यक्त्वला ह्यपहतभारो भारवहो निर्वृतहृदयः स्यात् तथाऽयमपि विशोधितातिचार इति भावः । स च प्रशस्तध्यानोपगतः सुखंसुखेन सुखपरम्परावाप्त्या विहरति । प्रराक्रमनामै 5 ।।१२।।१४ ।। कायोत्सर्गेणाप्यशुद्धः प्रत्याख्यानं कुर्यादिति तदाह - is एकोनत्रिंशlell || मध्ययनम् पञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? पञ्चक्खाणेणं आसवदाराई निरूंभइ ।।१३।।१५।। Isl व्याख्या - प्रत्याख्यानेन मूलगुणोत्तरगुणप्रत्याख्यानरूपेण आश्रवद्वाराणि निरुणद्धि, उपलक्षणत्वाझ पूर्वोपचितं कर्म क्षपयति । । ISI 6. नमस्कारसहितादिकं प्रत्याख्यानं चेहोत्तरगुणप्रत्याख्यानेऽन्तर्भवति इति ।।१३।। १५ ।। प्रत्याख्यानं च कृत्वा चैत्यसद्धावे तद्वन्दनं कार्य, तञ्च is स्तुतिस्तवमङ्गलं विना नेति तदाह - थयथुइमंगलेणं भंते ! जीवे किंजणयइ ? थयथुइमंगलेणं नाणदसणचरित्तबोहिलाभंजणयइ, नाणदंसणचरित्तबोहिलाभसंपण्णे कि अणं जीवे अंतकिरिअंकप्पविमाणोववत्तिअं आराहणं आराहेइ ।।१४ ।।१६।। व्याख्या - स्तवा देवेन्द्रस्तवाद्याः, स्तुतय एकादिसप्तश्लोकान्ताः, ततश्च स्तुतयश्च स्तवाश्च स्तुतिस्तवाः, स्तुतिशब्दस्य इदन्तत्वात्पूर्वनिपातः, 6 सूत्रे तु व्यत्ययः प्राकृतत्वात्, ते एव मङ्गलं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्ररूपो यो बोधिः स ज्ञानदर्शनचारित्रबोधिस्तल्लाभं जनयति, । on ज्ञानदर्शनचारित्रबोधिलाभसम्पन्नश्च जीवोऽन्तो भवस्य कर्मणां वा पर्यन्तस्तस्य क्रिया निवर्त्तनमन्तक्रिया मुक्तिः ततश्चान्तक्रियाहेतुत्वादन्तक्रिया तां ॥ १०३६ का lel 101 llell Jel ol Jell Ioll in Economia For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy