________________
सूत्रम् १०३६
lol
Irel
का विशोधयति, विशुद्धप्रायश्चित्तश्च जीवो निर्वृत्तं स्वस्थीभूतं हृदयमस्येति निर्वृत्तहृदयः, क इव ? अपहृतभरोऽपसारितभारो भारवह इव, यथा । सम्यक्त्वला ह्यपहतभारो भारवहो निर्वृतहृदयः स्यात् तथाऽयमपि विशोधितातिचार इति भावः । स च प्रशस्तध्यानोपगतः सुखंसुखेन सुखपरम्परावाप्त्या विहरति ।
प्रराक्रमनामै 5 ।।१२।।१४ ।। कायोत्सर्गेणाप्यशुद्धः प्रत्याख्यानं कुर्यादिति तदाह -
is एकोनत्रिंशlell ||
मध्ययनम् पञ्चक्खाणेणं भंते ! जीवे किं जणयइ ? पञ्चक्खाणेणं आसवदाराई निरूंभइ ।।१३।।१५।। Isl व्याख्या - प्रत्याख्यानेन मूलगुणोत्तरगुणप्रत्याख्यानरूपेण आश्रवद्वाराणि निरुणद्धि, उपलक्षणत्वाझ पूर्वोपचितं कर्म क्षपयति । । ISI 6. नमस्कारसहितादिकं प्रत्याख्यानं चेहोत्तरगुणप्रत्याख्यानेऽन्तर्भवति इति ।।१३।। १५ ।। प्रत्याख्यानं च कृत्वा चैत्यसद्धावे तद्वन्दनं कार्य, तञ्च is स्तुतिस्तवमङ्गलं विना नेति तदाह -
थयथुइमंगलेणं भंते ! जीवे किंजणयइ ? थयथुइमंगलेणं नाणदसणचरित्तबोहिलाभंजणयइ, नाणदंसणचरित्तबोहिलाभसंपण्णे कि अणं जीवे अंतकिरिअंकप्पविमाणोववत्तिअं आराहणं आराहेइ ।।१४ ।।१६।।
व्याख्या - स्तवा देवेन्द्रस्तवाद्याः, स्तुतय एकादिसप्तश्लोकान्ताः, ततश्च स्तुतयश्च स्तवाश्च स्तुतिस्तवाः, स्तुतिशब्दस्य इदन्तत्वात्पूर्वनिपातः, 6 सूत्रे तु व्यत्ययः प्राकृतत्वात्, ते एव मङ्गलं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शनचारित्ररूपो यो बोधिः स ज्ञानदर्शनचारित्रबोधिस्तल्लाभं जनयति, । on ज्ञानदर्शनचारित्रबोधिलाभसम्पन्नश्च जीवोऽन्तो भवस्य कर्मणां वा पर्यन्तस्तस्य क्रिया निवर्त्तनमन्तक्रिया मुक्तिः ततश्चान्तक्रियाहेतुत्वादन्तक्रिया तां ॥
१०३६ का
lel 101
llell
Jel
ol
Jell
Ioll
in Economia
For Personal Private Use Only