SearchBrowseAboutContactDonate
Page Preview
Page 1077
Loading...
Download File
Download File
Page Text
________________ IIslil 16 Neil Wom L A . . .. एकोननिश loll MEN उत्तराध्ययन- ॥ जनयति लोकस्येति गम्यते ।।१०।।१२।। सामायिकादिगुणवता च प्रथमान्तिमार्हतोस्तीर्थे सर्वदा, मध्यमार्हतां चापराधसम्भवे प्रतिक्रमणं सम्यक्त्वसूत्रम् is कार्यमिति तदाह - - प्रराक्रमनामै १०३५ पडिक्कमणेणं भंते ! जीवे किं जणयइ ? पडिक्कमणेणं वयछिद्दाई पिहेइ, पिहियवयछिद्दे पुण जीवे निरुद्धासवे असबलचरित्ते । isll मध्ययनम् M& अट्ठसु पवयणमायासु उवउत्ते अपुहत्ते सुप्पणिहए विहरइ ।।११।।१३।। ||७|| Nell व्याख्या - प्रतिक्रमणेनाऽपराधेभ्यः प्रतीपनिवर्त्तनेन व्रतछिद्राणि अतिचारान् पिदधाति स्थगयति, पिहितव्रतछिद्रः पुनर्जीवो SI निरुद्धाश्रवोऽत एवाऽशबलं शबलस्थानेर कर्बुरं चरित्रं यस्य स तथा, 'अपुहत्तेत्ति' न विद्यते पृथक्त्वं प्रस्तावात् संयमयोगवियोगरूपं 18 Mll यस्यासावपृथक्त्वः, 'सुप्रणिहित:' सुष्टुसंयमप्रणिधिमान् विहरति संयमाध्वनि याति ।।११।।१३।। प्रतिक्रमणे चातिचारशुद्धये कायोत्सर्गः ॥७॥ NS कार्य इति तमाह - काउस्सग्गेणं भंते ! जीवे किं जणयइ ? काउस्सग्गेणंतीअपडुपानं पायच्छित्तं विसोहेइ, विसुद्धपायच्छित्ते अजीवे नियहिआए। Isll IM ओहरियभरुव्व भारवहे पसत्थज्झाणोवगए सुहंसुहेणं विहरइ ।।१२।।१४।। Isl ||Gll व्याख्या - कायोत्सर्गेणातीतं चेह चिरकालभावि, प्रत्युपत्रमिव प्रत्युत्पन्नं चासनकालभावि, अतीतप्रत्युत्पत्रं प्रायश्चित्तं प्रायश्चित्तार्हमपराध Is दोषरहितम् ।। १०३५ liolll Mel 16 llel ||ll lol || llel llsil Hall ||oll llall www.anebry.org in Education International For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy