SearchBrowseAboutContactDonate
Page Preview
Page 1076
Loading...
Download File
Download File
Page Text
________________ ॥७॥ llel ||sil llell सूत्रम् १०३४ Jell llol foll sil || ॥ गम्यं, अपुरस्कारगतश्चः जीवः कदाचिदशुभाध्यवसायोत्पत्तावपि तद्भीत्यैव अप्रशस्तेभ्यो योगेभ्यो निवर्त्तते, प्रशस्तयोगेषु च प्रवर्त्तते, ॥ सम्यक्त्व प्रशस्तयोगप्रतिपन्नश्च जीव: अनन्तविषयतयाऽनन्ते ज्ञानदर्शने घ्नन्तीत्यनन्तघातिनस्तान् पर्यवान् ज्ञानावरणादिकर्मपरिणतिविशेषान् क्षपयति, प्रराक्रमनामै us उपलक्षणं चैतन्मुक्तिप्राप्ते: तदर्थत्वात्सर्वप्रयासस्य । एवमनुक्तापि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या ।। ७।। ९।। आलोचनादिकं च ॥ एकोनत्रिंशMol सामायिकवतामेव तत्त्वत: स्यादिति तदाह - मध्ययनम् सामाइएणं भंते ! जीवे किं जणयइ ? सामाइएणं सव्वसावजजोगविरइं जणयई ।।८।।१०।। व्याख्या - सामायिकेन सर्वसावद्ययोगविरतिं सकलपापव्यापारोपरमं जनयति ।। ८।।१०।। सामायिकप्रतिपत्रा च तत्प्रणेतारोऽर्हन्तः ॥ is स्तुत्या इति तत्स्तवमाह - चउवीसत्थएणं भंते ! जीवे किं जणयइ ? चउवीसत्थएणं दंसणविसोहिं जणयइ ।।९।।११।। व्याख्या - स्पष्टम् ।।९।।११।। स्तुत्वापि जिनान् गुरुवन्दनपूर्विकैव सामायिकस्वीकृतिरिति तदाह - वंदणएणं भंते ! जीवे किं जणयइ ? वंदणएणं नीआगो कम्मं खवेइ, उच्चागोअं निबंधइ, सोहग्गं च णं अप्पडिहयं । sil ॥ आणाफलं निव्वत्तेई, दाहिणभावं च णं जणयइ ।।१०।।१२।। व्याख्या - 'सोहरगं चत्ति' सौभाग्यं च सर्वजनस्पृहणीयतारूपं अप्रतिहतमस्खलितमाज्ञाफलं आज्ञासारं निर्वर्तयति, दक्षिणभावं चानुकूलभावं 116ll Jel Isl Nish aslil 16 lel llel llol in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy