________________
॥७॥
llel
||sil
llell
सूत्रम् १०३४
Jell
llol foll
sil ||
॥ गम्यं, अपुरस्कारगतश्चः जीवः कदाचिदशुभाध्यवसायोत्पत्तावपि तद्भीत्यैव अप्रशस्तेभ्यो योगेभ्यो निवर्त्तते, प्रशस्तयोगेषु च प्रवर्त्तते, ॥ सम्यक्त्व
प्रशस्तयोगप्रतिपन्नश्च जीव: अनन्तविषयतयाऽनन्ते ज्ञानदर्शने घ्नन्तीत्यनन्तघातिनस्तान् पर्यवान् ज्ञानावरणादिकर्मपरिणतिविशेषान् क्षपयति, प्रराक्रमनामै us उपलक्षणं चैतन्मुक्तिप्राप्ते: तदर्थत्वात्सर्वप्रयासस्य । एवमनुक्तापि सर्वत्र मुक्तिप्राप्तिरेव फलत्वेन द्रष्टव्या ।। ७।। ९।। आलोचनादिकं च ॥ एकोनत्रिंशMol सामायिकवतामेव तत्त्वत: स्यादिति तदाह -
मध्ययनम् सामाइएणं भंते ! जीवे किं जणयइ ? सामाइएणं सव्वसावजजोगविरइं जणयई ।।८।।१०।।
व्याख्या - सामायिकेन सर्वसावद्ययोगविरतिं सकलपापव्यापारोपरमं जनयति ।। ८।।१०।। सामायिकप्रतिपत्रा च तत्प्रणेतारोऽर्हन्तः ॥ is स्तुत्या इति तत्स्तवमाह -
चउवीसत्थएणं भंते ! जीवे किं जणयइ ? चउवीसत्थएणं दंसणविसोहिं जणयइ ।।९।।११।। व्याख्या - स्पष्टम् ।।९।।११।। स्तुत्वापि जिनान् गुरुवन्दनपूर्विकैव सामायिकस्वीकृतिरिति तदाह -
वंदणएणं भंते ! जीवे किं जणयइ ? वंदणएणं नीआगो कम्मं खवेइ, उच्चागोअं निबंधइ, सोहग्गं च णं अप्पडिहयं । sil ॥ आणाफलं निव्वत्तेई, दाहिणभावं च णं जणयइ ।।१०।।१२।।
व्याख्या - 'सोहरगं चत्ति' सौभाग्यं च सर्वजनस्पृहणीयतारूपं अप्रतिहतमस्खलितमाज्ञाफलं आज्ञासारं निर्वर्तयति, दक्षिणभावं चानुकूलभावं
116ll
Jel
Isl
Nish
aslil
16 lel llel
llol
in Education International
For Personal & Private Use Only
www.jainelibrary.org