SearchBrowseAboutContactDonate
Page Preview
Page 1075
Loading...
Download File
Download File
Page Text
________________ Ioll सूत्रम् 6 |oll १०३३ ||rail Wall Ill Moll lil ॥ अपनयनं करोति, ऋजुभावंच जनयति, ऋजुभावं प्रतिपन्नश्च जीवो अमायी सन् स्त्रीवेदं नपुंसकवेदंचनबध्नाति, पुंस्त्वहेतुत्वादमायित्वस्य, पूर्वबद्धं च तदेव ।। ॥ द्वयं सकलकर्मवा निर्जरयति क्षपयति ।।५।।७।। आलोचनाच स्वदोषनिन्दावत एव सफलेति तामाह - 16 प्रराक्रमनामै निंदणयाए णं भंते ! जीवे किं जणयइ ? निंदणयाए णं पच्छाणुतावं जणयइ पच्छाणुतावेणं विरजमाणे करणगुणसेटिं। ए Holl मध्ययनम् पडिवाइ, करणगुणसेढिं पडिवन्ने अ अणगारे मोहणिज्जं कम्मं उग्घाएइ ।।६।।८।। व्याख्या - निन्दनेन स्वयमेव स्वदोषचिन्तनेन पश्चादनुतापं हा ! दुष्टु मया कृतमेतदित्यादिरूपं जनयति, पश्चादनुतापेन च विरज्यमानो ॥ वैराग्यं गच्छन् करणेनाऽपूर्वकरणेन गुणश्रेणिः करणगुणश्रेणिः सा च सर्वोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्युपादाय | 6 उदयसमयात्प्रभृतिद्वितीयादिसमयेष्वऽसङ्ख्यातगुणासङ्ख्यातगुणपुद्गलप्रक्षेपरूपा तां, उपलक्षणत्वात् स्थितिघातरसघातगुणसङ्क्रमस्थिति ॥ बन्धांश्च विशिष्टान् प्रतिपद्यते । अथवा करणगुणेनापूर्वकरणादिमाहात्म्येन श्रेणि: करणगुणश्रेणिः प्रस्तावात्क्षपकश्रेणिरेव तां प्रतिपद्यते, तां 1 प्रतिपन्नश्चानगारो मोहनीयं कर्म उद्घातयति क्षपयति ।।६।।८।। बहुदोषसद्भावे निन्दानन्तरं गर्हापि कार्येति तामाह - गरहणयाए णं भंते ! जीवे किं जणयइ ? गरहणयाएणं अपुरक्कारं जणयइ, अपुरक्कारगए अ णं जीवे अप्पसत्थेहितो Islil Mll जोगेहितो निअत्तइ, पसत्थे अपवत्तइ, पसत्थजोगपडिवण्णे अणं अणगारे अणंतघाई पज्जवे खवेइ ।।७।।९।। ||60 व्याख्या - गर्हणेन परसमक्षमात्मनो दोषोद्भावनेन पुरस्कारो गुणवानयमिति प्रसिद्धिस्तदभावं अवज्ञास्पदत्वमित्यर्थः जनयत्यात्मन इति १०३३ Mall Mali lil llol Isil 6 iell ||all ||ll llell lel Noil lil Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy