SearchBrowseAboutContactDonate
Page Preview
Page 1074
Loading...
Download File
Download File
Page Text
________________ IIslil उत्तराध्ययन सूत्रम् १०३२ lIsil ||७|| ___व्याख्या -- गुरुसाधर्मिकशुश्रूषणेन तदुपासनरूपेण विनयप्रतिपत्तिमुचितकृत्यकरणाङ्गीकाररूपां जनयति, 'विणयपडिवण्णे अत्ति' सूत्रत्वात् । प्रतिपन्नविनयश्च जीवो अनत्याशातनाशीलः, कोऽर्थः ? गुरुपरिवादादिपरिहारादत्याशातनात्यागी सन् 'नेरइअइत्यादि' नैरयिकाश्च तिर्यञ्चश्च क नैरयिकतिर्यञ्चस्तेषां योनी नैरयिकतिर्यग्योनी स्वार्थिकेके नैरयिकतीर्यग्योनिके ते च मनुष्यदेवदुर्गती च म्लेच्छकिल्बिषत्वादिके निरुणद्धि, तथा l एकोनत्रिंशIS वर्णः श्लाघा तेन सज्वलनं गुणोद्धासनं वर्णसञ्चलनं, भक्तिरभ्युत्थानादिका, बहुमान आन्तरा प्रीतिरेषां द्वन्द्वे भावप्रत्यये चा is मध्ययनम् ISM वर्णसज्वलनभक्तिबहुमानता तया प्रक्रमाद्गुरूणां मनुष्यदेवसुगती सुकुलैश्वर्यादियुक्ते निबध्नाति तत्प्रायोग्यकर्मबन्धनादिति भावः, in ॥ सिद्धिसुगतिं च विशोधयति तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन प्रशस्तानि प्रशंसास्पदानि विनयमूलानि विनयहेतुकानि सर्वकार्याणि इह ॥ श्रुताध्ययनादीनि परत्र मोक्षादीनि साधयति, अन्यांश्च बहुन् जीवान् ‘विणइत्तत्ति' विनेता विनयं ग्राहयिता भवति, स्वयं I सुस्थितस्योपादेयवचनत्वादिति भावः ।। ४ ।।६।। गुरुशुश्रूषां कुर्वतापि दोषसम्भवे आलोचना कार्येति तामाह - o आलोयणयाएणं भंते ! जीवे किं जणयइ ? आलोयणयाएणं माया-नियाण-मिच्छादसणसल्लाणं मोक्खमग्गविग्घाणं ॥ अणंतसंसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च णं जणयइ, उज्जुभावपडिवन्ने अणं जीवे अमाई इत्थिवेयं नपुंसगवेयं च न l All बंधइ, पुव्वबद्धं च णं निजरेइ ।।५।।७।। व्याख्या - आलोचनया स्वदोषाणां गुरोः पुरः प्रकाशनरूपया मायानिदानमिथ्यादर्शनशल्यानां मोक्षमार्गविघ्नानामनन्तसंसारवर्द्धनानां उद्धरणं Isl 116 llell llel lall ॥७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy