________________
IIslil
उत्तराध्ययन
सूत्रम् १०३२
lIsil
||७|| ___व्याख्या -- गुरुसाधर्मिकशुश्रूषणेन तदुपासनरूपेण विनयप्रतिपत्तिमुचितकृत्यकरणाङ्गीकाररूपां जनयति, 'विणयपडिवण्णे अत्ति' सूत्रत्वात् । प्रतिपन्नविनयश्च जीवो अनत्याशातनाशीलः, कोऽर्थः ? गुरुपरिवादादिपरिहारादत्याशातनात्यागी सन् 'नेरइअइत्यादि' नैरयिकाश्च तिर्यञ्चश्च क नैरयिकतिर्यञ्चस्तेषां योनी नैरयिकतिर्यग्योनी स्वार्थिकेके नैरयिकतीर्यग्योनिके ते च मनुष्यदेवदुर्गती च म्लेच्छकिल्बिषत्वादिके निरुणद्धि, तथा l एकोनत्रिंशIS वर्णः श्लाघा तेन सज्वलनं गुणोद्धासनं वर्णसञ्चलनं, भक्तिरभ्युत्थानादिका, बहुमान आन्तरा प्रीतिरेषां द्वन्द्वे भावप्रत्यये चा
is मध्ययनम् ISM वर्णसज्वलनभक्तिबहुमानता तया प्रक्रमाद्गुरूणां मनुष्यदेवसुगती सुकुलैश्वर्यादियुक्ते निबध्नाति तत्प्रायोग्यकर्मबन्धनादिति भावः, in ॥ सिद्धिसुगतिं च विशोधयति तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन प्रशस्तानि प्रशंसास्पदानि विनयमूलानि विनयहेतुकानि सर्वकार्याणि इह
॥ श्रुताध्ययनादीनि परत्र मोक्षादीनि साधयति, अन्यांश्च बहुन् जीवान् ‘विणइत्तत्ति' विनेता विनयं ग्राहयिता भवति, स्वयं I सुस्थितस्योपादेयवचनत्वादिति भावः ।। ४ ।।६।। गुरुशुश्रूषां कुर्वतापि दोषसम्भवे आलोचना कार्येति तामाह - o आलोयणयाएणं भंते ! जीवे किं जणयइ ? आलोयणयाएणं माया-नियाण-मिच्छादसणसल्लाणं मोक्खमग्गविग्घाणं
॥ अणंतसंसारवद्धणाणं उद्धरणं करेइ, उज्जुभावं च णं जणयइ, उज्जुभावपडिवन्ने अणं जीवे अमाई इत्थिवेयं नपुंसगवेयं च न l All बंधइ, पुव्वबद्धं च णं निजरेइ ।।५।।७।।
व्याख्या - आलोचनया स्वदोषाणां गुरोः पुरः प्रकाशनरूपया मायानिदानमिथ्यादर्शनशल्यानां मोक्षमार्गविघ्नानामनन्तसंसारवर्द्धनानां उद्धरणं
Isl
116
llell
llel
lall
॥७॥ Jain Education International
For Personal & Private Use Only
www.jainelibrary.org