SearchBrowseAboutContactDonate
Page Preview
Page 1073
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् १०३१ Nei 8 एव तत्त्वत आरम्भपरिहारसम्भवात्, तद्व्यवछित्तौ च सुप्राप एव मुक्तिमार्गः सम्यग्दर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति ।। २।।४।। सम्यक्त्वनिर्वेदोऽपि धर्मश्रद्धावतामेव स्यादिति तामाह - प्रराक्रमनामै धम्मसद्धाएणं भंते ! जीवे किं जणयइ ? धम्मसद्धाएणं सायासोक्खेसु रजमाणे विरज्जइ, अगारधम्मं च णं चयइ, अणगारे का is एकोनत्रिंश6 णं जीवे सारीरमाणसाणं दुक्खाणं छेयण-भेयण-संजोगाईणं वुच्छेअं करेइ, अव्वाबाहं च सुहं निव्वत्तेइ ।।३।।५।। मध्ययनम् व्याख्या - धर्मश्रद्धया सातं सातवेदनीयं तजनितानि सौख्यानि विषयसुखानीत्यर्थः तेषु रज्यमानः पूर्वं रागं कुर्वन् विरज्यते विरागं याति, ॥ अगारधर्मं च गृहाचारंगार्हस्थ्यमित्यर्थः त्यजति जहाति, ततश्चाऽनगारो यतिः सन् जीव: शारीरमानसानां दुःखानां 'छेअणेत्यादि''छेदनं'खड्गादिना कि 6 भेदनं' कुन्तादिना आदिशब्दस्येहापि सम्बन्धाच्छेदनभेदनादीनां शारीराणां संयोगः प्रस्तावादनिष्टानां आदिशब्दादिष्ट | वियोगादिग्रहस्ततोऽनिष्टसंयोगादीनां च मानसदुःखानां व्यवच्छेदं करोति, अत एव अव्याबाधं च सुखं निर्वर्त्तयति जनयति ।।३।।५।। ISI धर्मश्रद्धावता च गुर्बादेः शुश्रूषाऽवश्यं कार्येति तामाह - गुरुसाहम्मियसुस्सूणयाए णं भंते ! जीवे किं जणयइ ? गुरुसाहम्मियसुस्सूसणयाए णं विणयपडिवत्तिं जणयइ, विणयपडिवण्णे 6 अ णं जीवे अणञ्चासायणासीले नेरइअ-तिरिक्खजोणिअ-मणुस्स-देवदुग्गइओ निरंभइ, वण्णसंजलणभत्तिबहुमाणयाए मणुस्सदेवसुग्गईओ निबंधइ, सिद्धिसोग्गइं च विसोहेइ, पसत्थाइं च णं विणयमूलाई सव्वकज्जाइं साहेइ, अन्ने अ बहवे जीवे विणइत्ता भवइ ।।४।।६।। Is १०३१ IGI Well || Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy