SearchBrowseAboutContactDonate
Page Preview
Page 1072
Loading...
Download File
Download File
Page Text
________________ सूत्रम् १०३० nan ततोऽनन्तानुबन्धिक्रोधमानमायालाभान् क्षपयति, तथा च नवं कर्म प्रक्रमादशुभं न बध्नाति, तत्प्रत्ययिकां च कषायक्षयहेतुकां च सम्यक्त्वका मिथ्यात्वविशुद्धि सर्वथा मिथ्यात्वक्षयं कृत्वा दर्शनस्य प्रस्तावात्क्षायिकसम्यक्त्वस्याराधको दर्शनाराधको भवति, दर्शनविशुद्ध्या च विशुद्ध्या । प्रराक्रमनामै is निर्मलया अस्त्येककः कश्चित्तेनैव भवग्रहणेन सिद्ध्यति मरुदेवीवत्, यस्तु तेनैव भवेन न सिध्यति स किमित्याह-'सोहीएत्ति' शुद्ध्या एकोनत्रिंश प्रक्रमादर्शनस्य विशुद्ध्या तृतीयं पुनर्भवग्रहणं नातिक्रामति, उत्कृष्टदर्शनाराधनापेक्षमेतत्, यदुक्तं - "उक्कोसदंसणेणं भंते ! जीवे कइहिं SI मध्ययनम् ॥ भवग्गहणेहिं सिज्झइ ? गोअमा ! उक्कोसेणं तेणेव, तइ पुण नाइक्कमइत्ति" इतः परं सर्वसूत्रेषु सुगमानि पदानि न व्याख्यास्यन्ते Me ||१।।३।। संवेगादवश्यं निर्वेदः स्यादिति तमाह - निव्वेएणं भंते ! जीवे किं जणयइ ? निव्वेएणं दिव्वमाणुस्सतेरिच्छिएसु कामभोगेसु निव्वेअंहव्वमागच्छइ, सव्वविसएस M विरजइ, सव्वविसएसु विरज्जमाणे आरंभपरिञ्चायं करेइ, आरंभपरिञ्चायं करेमाणे संसारमग्गं वुच्छिंदइ, सिद्धिमग्गपडिवण्णे अ ll 8. भवइ ।।२।।४।। व्याख्या - निर्वेदेन सामान्यत: संसारविरागेण कदाऽसौ त्याज्य इति धिया दिव्यमानुषतैरश्चेषु कामभोगेषु 'निर्वेद' l यथाऽलमेभिरनर्थहेतुभिरिति भावं 'हब्बमागच्छति' तूर्णमाप्नोति, तथा च सर्वविषयेषु समस्तसांसारिकवस्तुषु विरज्यते, ॥ विरज्यमानश्चारम्भपरित्यागं करोति, विषयार्थत्वात्सर्वारम्भाणां, तत्परित्यागं च कुर्वन् संसारमार्ग मिथ्यात्वाविरत्यादिकं व्यवच्छिनत्ति, तत्त्याग | १०३० Jel Ifoll Ill Ifoll Join Education international For Personal Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy