________________
॥ॐ॥
॥६॥
सम्यक्त्व
प्रराक्रमनामै
॥ सद्भावप्रत्याख्यानं ४१ प्रतिरूपता ४२ वैयावृत्त्यं ४३ सर्वगुणसम्पन्त्रता ४४ वीतरागता ४५ क्षान्तिः ४६ मुक्तिः ४७ मार्दवं ४८ आर्जवं ४९ भावसत्यं ५० करणसत्यं ५१ योगसत्यं ५२ मनोगुप्तता ५३ वाग्गुप्तता ५४ कायगुप्तता ५५ मनः समाधारणा ५६ वाक्समाधारण ५७ कायसमाधारणा ५८ ज्ञानसम्पन्नता ५९ दर्शनसम्पन्नता ६० चारित्रसम्पन्नता ६९ श्रोत्रेन्द्रियनिग्रहः ६२ चक्षुरिन्द्रियनिग्रहः ६३ एकोनत्रिंशघ्राणेन्द्रियनिग्रहः ६४ जिह्वेन्द्रियनिग्रहः ६५ स्पर्शनेन्द्रियनिग्रहः ६६ क्रोधविजयो ६७ मानविजयो ६८ मायाविजयो ६९ लोभविजयः ७० प्रेमद्वेषमिथ्यादर्शनविजय: ७१ शैलेशी ७२ अकर्मता ७३ इत्यक्षरसंस्कारः । । २ । । साम्प्रतमिदमेव प्रतिपदं फलोपदर्शनद्वारेण व्याचिख्यासुराह सूत्रकारः 'संवेगेणमित्यादि' त्रिसप्ततिः सूत्राणि -
||७|| मध्ययनम्
संवेगेणं भंते ! जीवे किं जणयइ ? संवेगेणं अणुत्तरं धम्मसद्धं जणयइ, अणुत्तराए धम्मसद्धाए संवेगं हव्वमागच्छइ, अणंताणुबंधिकोहमाणमायालोहे खवेइ, नवं च कम्मं न बंधइ, तप्पचइअं च णं मिच्छत्तविसोहिं काऊण ॥ दंसणाराहए भवइ, दंसणविसोहीएणं विसुद्धाए अत्थेगतिए तेणेव भवग्गहणेणं सिज्झइ, सोहीए अ णं विसुद्धा पुणो भवग्गहणं नाइक्कमइ ।। १ ।। ३ ।
||७||
व्याख्या - संवेगेन मोक्षाभिलाषेण भदन्तेति पूज्यामन्त्रणं, जीवः किं जनयति ? कतरं गुणमुत्पादयतीत्यर्थः । इति शिष्य प्रज्ञापक उत्तरमाह-संवेगेनानुत्तरां धर्म्मश्रद्धां जनयति, अनुत्तरधर्मश्रद्धया च संवेगं तमेवार्थाद्विशिष्टतरं 'हव्वंति' शीघ्रं आगच्छति,
उत्तराध्ययनसूत्रम् १०२९ ॥७॥
||||
Jain Education International
FTTTTT
For Personal & Private Use Only
१०२९
www.jainelibrary.org