________________
Isr
isil
Jell Jell
lell
||sil
Mel
उत्तराध्ययन- ॥ प्रति हेतुत्वं प्रदीपस्यैव प्रकाशं प्रति विद्यत एव । तथा आचर्यते सेव्यते इत्याचारश्चारित्रं तत्फलं च मुक्तिरूपमाराधयति ।। १६ ।। १८ ।। Holl सम्यक्त्व
सूत्रम् १०३८
6 प्रराक्रमनामै प्रायश्चित्तकरणं च क्षमणातः स्यादिति तामाह - खमावणयाएणं भंते ! जीवे किं जणयइ ? खमावणयाएणं पल्हायणभावं जणयइ, पल्हायणभावमुवगए अजीवे सव्वपाण
us एकोनत्रिंश
मध्ययनम् भूअ-जीव-सत्तेसु मित्तीभावं उप्पाएइ, मित्तीभावमुवगए आवि जीवो भावविसोहिं काऊण निब्भए भवइ ।।१७।।१९।।
व्याख्या-क्षमणया दुष्कृतानन्तरं क्षमितव्यमिदं ममेत्यादिरूपया प्रह्लादनभावं चित्तप्रसादं जनयति, प्रह्लादनभावमुपगतश्च जीव: सर्वे प्राणाला l द्वित्रिचतुरिन्द्रिया भूताश्च तरवो जीवाश्च पञ्चेन्द्रियाः सत्वाश्च शेषजीवास्तेषु मैत्रीभावं परहितचिन्तारूपमुत्पादयति, तं चोपगतो जीवो भावविशुद्धिं ॥ MI रागद्वेषापगमरूपांकृत्वा निर्भयो भवत्यशेषभयहेत्वभावात् ।।१७।।१९।। एवंविधगुणवता च स्वाध्यायः कार्य इति तमाह -
सज्झाएणं भंते ! जीवे किं जणयइ ? सज्झाएणं नाणावरणिज्जं कम्मं खवेइ ।।१८।।२०।। व्याख्या - स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषकर्म च क्षपयति । उक्तं च - "कम्ममसंखिजभवं, खवेइ अणुसमयमेव उवउत्तो ।। 8
iii Mell अण्णयरम्मिवि जोए, सज्झायम्मी विसेसेणं" ।।१८।।२०।। तत्रादौ वाचना कार्येति तामाह -
वायणाएणं भंते ! जीवे किं जणयइ ? वायणाएणं निज्जरं जणयइ, सुअस्स अणासायणाए वट्टति, सुअस्स अणासायणाए वट्टमाणे तित्थधम्मं अवलंबइ, तित्थधम्म अवलंबमाणे महानिज्जरे महापज्जवसाणे भवइ ।।१९।।२१।।
१०३८
llel
llol
Isl Isl ||el
॥6
Wal
||oll
Nell Isl
fell Jain Education International
For Personal & Private Use Only
www.jainelibrary.org