SearchBrowseAboutContactDonate
Page Preview
Page 1080
Loading...
Download File
Download File
Page Text
________________ Isr isil Jell Jell lell ||sil Mel उत्तराध्ययन- ॥ प्रति हेतुत्वं प्रदीपस्यैव प्रकाशं प्रति विद्यत एव । तथा आचर्यते सेव्यते इत्याचारश्चारित्रं तत्फलं च मुक्तिरूपमाराधयति ।। १६ ।। १८ ।। Holl सम्यक्त्व सूत्रम् १०३८ 6 प्रराक्रमनामै प्रायश्चित्तकरणं च क्षमणातः स्यादिति तामाह - खमावणयाएणं भंते ! जीवे किं जणयइ ? खमावणयाएणं पल्हायणभावं जणयइ, पल्हायणभावमुवगए अजीवे सव्वपाण us एकोनत्रिंश मध्ययनम् भूअ-जीव-सत्तेसु मित्तीभावं उप्पाएइ, मित्तीभावमुवगए आवि जीवो भावविसोहिं काऊण निब्भए भवइ ।।१७।।१९।। व्याख्या-क्षमणया दुष्कृतानन्तरं क्षमितव्यमिदं ममेत्यादिरूपया प्रह्लादनभावं चित्तप्रसादं जनयति, प्रह्लादनभावमुपगतश्च जीव: सर्वे प्राणाला l द्वित्रिचतुरिन्द्रिया भूताश्च तरवो जीवाश्च पञ्चेन्द्रियाः सत्वाश्च शेषजीवास्तेषु मैत्रीभावं परहितचिन्तारूपमुत्पादयति, तं चोपगतो जीवो भावविशुद्धिं ॥ MI रागद्वेषापगमरूपांकृत्वा निर्भयो भवत्यशेषभयहेत्वभावात् ।।१७।।१९।। एवंविधगुणवता च स्वाध्यायः कार्य इति तमाह - सज्झाएणं भंते ! जीवे किं जणयइ ? सज्झाएणं नाणावरणिज्जं कम्मं खवेइ ।।१८।।२०।। व्याख्या - स्वाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषकर्म च क्षपयति । उक्तं च - "कम्ममसंखिजभवं, खवेइ अणुसमयमेव उवउत्तो ।। 8 iii Mell अण्णयरम्मिवि जोए, सज्झायम्मी विसेसेणं" ।।१८।।२०।। तत्रादौ वाचना कार्येति तामाह - वायणाएणं भंते ! जीवे किं जणयइ ? वायणाएणं निज्जरं जणयइ, सुअस्स अणासायणाए वट्टति, सुअस्स अणासायणाए वट्टमाणे तित्थधम्मं अवलंबइ, तित्थधम्म अवलंबमाणे महानिज्जरे महापज्जवसाणे भवइ ।।१९।।२१।। १०३८ llel llol Isl Isl ||el ॥6 Wal ||oll Nell Isl fell Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy