SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ DAL I III l उत्तराध्ययन- सूत्रम् १४७ Jell le का परीषहनाम द्वितीय6 मध्ययनम् sill lel | ||oll ||roll तया देशनया व्याघ्र-सिंहाद्याः श्वापदा अपि । बभूवुर्बहवः शान्ताः, केचित्तु श्राद्धतां दधुः ।। २२१।। केचिञ्चानशनं चक्रुः, केऽपि भद्रकतां ययुः । त्यक्तमांसाशनाः केऽपि, रामसाधु सिषेविरे ! ।। २२२।। एणस्त्वेको बलमुनि, प्रेक्ष्य प्राग्भवसङ्गतेः । जातजातिस्मृतिः प्राप्त-संवेगस्तं सदाऽभजत् ।। २२३।। स च तत्राऽऽगतान् सान्न-पानान् काष्ठादिहारकान् । साध्वर्थमन्वेषयितु-मरण्येऽन्वहमऽभ्रमत् ।। २२४।। तांश्च वीक्ष्याऽऽगतो भिक्षा-दायकान् साधुसन्निधौ । स्पृशंस्तदङ्क्रीं शिरसा, प्रेरयामास तं रयात् ।। २२५ ।। समाप्य ध्यानमेणेन, समं तेनाऽध्वदर्शिना । रामर्षिरपि भिक्षायै, तपःपारणकेष्वऽगात् ।। २२६ ।। अथ प्रधानकाष्ठार्थ-मन्यदा रथकारकाः । वने तत्र समाजग्मुः, चिच्छिदुश्च तरून् बहून् ।। २२७ ।। स सारङ्गो भ्रमन् वीक्ष्य, तान् भुञ्जानान् प्रमोदवान् । द्रुतं न्यवेदयत् ध्यान-स्थिताय बलसाधवे ।। २२८ ।। ध्यानं प्रपूर्य रामर्षिरपि मासस्य पारणे । हरिणेन समं तेन, तत्र भिक्षाकृते ययो ।। २२९।। रथकारपुरोगोऽथ, रामं वीक्ष्य व्यचिन्तयत् । दिष्ट्या दृष्टो वनेऽप्यत्र, मुनिः कल्पद्रुवन्मरो ।। २३०।। अहो ! अस्य मुनेः क्षान्ति-रहो ! रूपमहो ! महः । तदहं कृतकृत्योऽस्मि, यस्यासावतिथिर्मुनिः ।। २३१।। अथास्मै भोजनं दत्वा-ऽऽत्मानं विमलयाम्यहम् । विचिन्त्येति स पञ्चाङ्ग-स्पृष्टभूर्मुनिमानमत् ।। २३२।। आनीयाऽशनपानादि, प्रदातुञ्चोपचक्रमे । तन्निर्दोषमिति ज्ञात्वा, जग्राह भगवानपि ।। २३३।। || lel Ifoll el ||oll liGll llel llel liGll liel lroll Nell islil Gll llell llell १४७ Isl Del For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy