SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ 191 lel उत्तराध्ययन सूत्रम् १४८ Il 1॥ Ill परीषहनाम 116 द्वितीयIll मध्ययनम् ||६|| || ell foll llel मृगोऽपि स तदा बाष्प-जलापूर्णविलोचनः । निध्यायन् साधुरथिका-वध्यायदिति शुद्धधीः ।। २३४ ।। अहो ! अत्युग्रतपसां, निवासोऽसौ महामुनिः । अनुग्रहं रथकृत-श्चक्रे स्वाङ्गेऽपि निर्ममः ।। २३५।। अहो ! सुलब्धजन्माऽयं, रथकारो महामनाः । शुद्धः पानाशनै: साधु, प्रतिलम्भयति स्म यः ।। २३६।। निर्भाग्योऽहं तु सम्प्राप्त-तिर्यक्त्वः कर्मदोषतः । तपस्तप्तुं मुनेर्दातु-ज्ञासमर्थः करोमि किम् ? ।। २३७।। तदा च रामरथकृ-न्मृगाणामुपरि क्षणात् । महावायुविधूतोऽर्द्ध-च्छिन्नोऽपतन्महाद्रुमः ।। २३८।। पतता तरुणा तेन, सुध्यानास्ते हतास्त्रयः । ब्रह्मलोकेऽभवन् देवाः, पद्मोत्तरविमानगाः ।। २३९।। व्रतं वर्षशतं याव-त्प्रपाल्य त्रिदिवं गतः । रामोऽथावधिऽज्ञासी-तृतीयनरकेऽनुजम् ।। २४०।। ततः स भ्रातरं द्रष्टु-मुत्सुक: स्नेहसम्भ्रमात् । कृष्णाभ्यर्णमगात्कृत्वा, वपुरुत्तरवैक्रियम् ।। २४१।। मणिद्युतिभिरुद्योतं, कृत्वा दृष्ट्वा च सोदरम् । पूर्ववत्स्नेहलो रामः, परिरभ्येवमब्रवीत् ।। २४२।। भ्राता ते रामनामाहं, पञ्चमाद्देवलोकतः । इहाऽऽगतोऽस्मि तब्रूहि, किमभीष्टं करोमि ते ? ।। २४३।। कृष्णोऽप्युवाच स्वकृत-कर्मदोषोद्भवामिमाम् । पीडां भुञ्ज न कोप्यत्र, प्रतिकर्तुं भवेत्प्रभुः ।। २४४।। ततो रामस्तमाक्रष्टुं, नरकात्स्नेहमोहितः । द्रुतमुत्पाटयामास, पाणियुग्मेन बालवत् ।। २४५।। उत्पाटित: स रामेण, वह्निस्थनवनीतवत् । विलीयमान इत्यूचे, विष्णुस्तं गद्गदाक्षरम् ।। २४६।। मां मुञ्च मुञ्च हे भ्रातः !, प्रयासेनामुना कृतम् । त्वया ह्युत्पाट्यमानस्य, पीडा मे जायते भृशम् ।।२४७।। fell lifoll lol Isl 61 Isll Isll Jan Education international For Personal Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy