SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ औरभ्रीयनाम उत्तराध्ययन सूत्रम् ४०४ lish सप्तम ||Gll मध्ययनम् Jell ||७ ||6| Well || तुलिआ णं बालभावं, अबालं चेव पंडिए । चइऊण बालभावं, अबालं सेवए मुणि ।।३०।। त्ति बेमि व्याख्या - तोलयित्वा बालभावं बालत्वं, 'अबालंति' भावप्रधानत्वानिर्देशस्य अबालत्वं, चः समुञ्चये, एवेति' सूत्रत्वादनुस्वारलोपः, ततश्च IM एवमनन्तरोक्तन्यायेन पण्डितस्तत्त्वज्ञः त्यक्त्वा बालभावं'अबालंति' अबालत्वं सेवते मुनिरिति सूत्रत्रयार्थः ।।३०।।इति ब्रवीमीति प्राग्वत् ।। on इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तरा || ध्ययनसूत्रवृत्तौ सप्तमाध्ययनं सम्पूर्णम् ।।७।। 161 ।। इति सप्तमाध्ययनं सम्पूर्णम् ।। lish lalll Moli Mel ||Gl 16 lall el sil lal Isl lell ४०४ Ill lel ||Gll in Education in For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy