________________
औरभ्रीयनाम
उत्तराध्ययन
सूत्रम् ४०४
lish
सप्तम
||Gll
मध्ययनम्
Jell
||७ ||6|
Well || तुलिआ णं बालभावं, अबालं चेव पंडिए । चइऊण बालभावं, अबालं सेवए मुणि ।।३०।। त्ति बेमि
व्याख्या - तोलयित्वा बालभावं बालत्वं, 'अबालंति' भावप्रधानत्वानिर्देशस्य अबालत्वं, चः समुञ्चये, एवेति' सूत्रत्वादनुस्वारलोपः, ततश्च IM एवमनन्तरोक्तन्यायेन पण्डितस्तत्त्वज्ञः त्यक्त्वा बालभावं'अबालंति' अबालत्वं सेवते मुनिरिति सूत्रत्रयार्थः ।।३०।।इति ब्रवीमीति प्राग्वत् ।। on इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तरा
|| ध्ययनसूत्रवृत्तौ सप्तमाध्ययनं सम्पूर्णम् ।।७।।
161 ।। इति सप्तमाध्ययनं सम्पूर्णम् ।।
lish
lalll
Moli
Mel
||Gl
16
lall
el
sil
lal Isl
lell
४०४
Ill
lel
||Gll
in Education in
For Personal & Private Use Only