________________
Isil
Islil
सूत्रम् ४०३
Isll llll
115
__
औरभ्रीयनाम डा भूयः पुनस्तत्र तेषु स उपपद्यते जायते इति सूत्रार्थः ।। २७ ।। एवञ्च कामानिवृत्त्या यस्यात्मार्थो विनश्यति स बाल:, इतरस्तु पण्डित इत्यर्थादुक्तं, का
सप्तमसम्प्रति सूत्रत्रयेण पुनस्तयोः स्वरूपमुपदश्योपदेशमाह -
मध्ययनम् बालस्स पस्स बालत्तं, अहम्मं पडिवजिआ । चिचा धम्मं अहम्मिटे, नरएसु उववजइ ।। २८।।
व्याख्या - बालस्य मूढस्य पश्य बालत्वं, किं तदित्याह-अधर्म विषयासक्तिरूपं प्रतिपद्याङ्गीकृत्य त्यक्त्वा धर्म भोगत्यागरूपं 'अहम्मिटेत्ति' प्राग्वनरके उपलक्षणत्वादन्यत्र दुर्गती उपपद्यते ।। २८।। तथा -
|| धीरस्स पस्स धीरत्तं, सव्वधम्माणुवत्तिणो । चिचा अधम्मं धम्मिटे, देवेसु उववजइ ।।२९।।
Islil व्याख्या - धिया राजते इति धीरो बुद्धिमान्, परीषहाद्यजय्यो वा धीरस्तस्य पश्य धीरत्वं, सर्वधर्म क्षान्त्यादिरुपमनुवर्त्तते तदनुकूलाचरणेन 8 l स्वीकरोतीत्येवं शीलो यः स सर्वधर्मानुवर्ती तस्य सर्वधर्मानुवर्तिनः । धीरत्वमेवाह त्यक्त्वा अधर्म भोगाभिष्वङ्गरूपं धम्मिद्वेत्ति' इष्टधर्मा देवेषूपपद्यते 8॥ Me ||२९।। ततः किं कर्तव्यमित्याह - ||
foll
lloll lall loll lall Ifoll
foll
rah
foll
Isl
foll
lell
Ifoll llol
Ill
||७||
Jel
४०३
litel lei lisl
lll
llsil
lish
For Personal Private Use Only
law.jainelibrary.pra