SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ Isil Islil सूत्रम् ४०३ Isll llll 115 __ औरभ्रीयनाम डा भूयः पुनस्तत्र तेषु स उपपद्यते जायते इति सूत्रार्थः ।। २७ ।। एवञ्च कामानिवृत्त्या यस्यात्मार्थो विनश्यति स बाल:, इतरस्तु पण्डित इत्यर्थादुक्तं, का सप्तमसम्प्रति सूत्रत्रयेण पुनस्तयोः स्वरूपमुपदश्योपदेशमाह - मध्ययनम् बालस्स पस्स बालत्तं, अहम्मं पडिवजिआ । चिचा धम्मं अहम्मिटे, नरएसु उववजइ ।। २८।। व्याख्या - बालस्य मूढस्य पश्य बालत्वं, किं तदित्याह-अधर्म विषयासक्तिरूपं प्रतिपद्याङ्गीकृत्य त्यक्त्वा धर्म भोगत्यागरूपं 'अहम्मिटेत्ति' प्राग्वनरके उपलक्षणत्वादन्यत्र दुर्गती उपपद्यते ।। २८।। तथा - || धीरस्स पस्स धीरत्तं, सव्वधम्माणुवत्तिणो । चिचा अधम्मं धम्मिटे, देवेसु उववजइ ।।२९।। Islil व्याख्या - धिया राजते इति धीरो बुद्धिमान्, परीषहाद्यजय्यो वा धीरस्तस्य पश्य धीरत्वं, सर्वधर्म क्षान्त्यादिरुपमनुवर्त्तते तदनुकूलाचरणेन 8 l स्वीकरोतीत्येवं शीलो यः स सर्वधर्मानुवर्ती तस्य सर्वधर्मानुवर्तिनः । धीरत्वमेवाह त्यक्त्वा अधर्म भोगाभिष्वङ्गरूपं धम्मिद्वेत्ति' इष्टधर्मा देवेषूपपद्यते 8॥ Me ||२९।। ततः किं कर्तव्यमित्याह - || foll lloll lall loll lall Ifoll foll rah foll Isl foll lell Ifoll llol Ill ||७|| Jel ४०३ litel lei lisl lll llsil lish For Personal Private Use Only law.jainelibrary.pra
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy