________________
||Gl ||ll
el lal all
उत्तराध्ययन-
सूत्रम्
llell
५७९
lel
चित्रसम्भूतीयIsl नाम ||Gll त्रयोदश|| Ie1 मध्ययनम् ||ol ||
lall Isil
fell
Nell
तत इत्यवदद्विप्रो, 'बन्धुमती' सञ्जका मम सुतासौ । अस्याश्च वरश्चक्री, भावीत्युक्तं निमित्तज्ञैः ।।१३६।। पट्टाच्छादितहृदयो, भुङ्क्ते यस्तव गृहे समित्रस्तम् । जानीया दुहितुर्वर-मिति तैरेव च मम प्रोक्तम् ।।१३७. । योग्याय सुविद्यामिव, ददे तदेनां कनीमहममुष्मै । प्राणप्रियां सुतां खलु, यच्छामि यथातथा न सखे ! ।। १३८।। तामथ परिणीय कनी, नृपभूः स्थित्वा च तत्र तां रजनीम् । सद्भावं भार्यायै, प्रोच्य समित्रोचलत्प्रातः ।।१३९।। दूरग्रामं च गतौ, शुश्रुवतुस्ताविदं जनश्रुत्या । सर्वेऽध्वानो रुद्धा, दीर्पण ब्रह्मदत्तकृते ।। १४०।। प्राणत्राणकृते तो, गच्छन्तावुत्पथेन तच्छ्रुत्वा । प्रापतुरटवीमेकां, तत्र च नृपभूरभूत्तृषितः ।।१४१।। तमथ वटाधो मुक्त्वा , द्रुतं गतो वरधनुः कृते पयसः । उपलक्ष्य दीर्घपुरुषः, सायं रुरुधे च जगृहे च ।। १४२।। सोथ पलायनसज्ञां, ब्रह्मभुवो व्यधित हन्यमानस्तैः । तूर्णं ततः कुमारो, ननाश पारद इवाज्ञातः ।।१४३।। वेगाद् व्रजंश्च पतितः, कान्तारे धूर्त्तचित्त इव गहने । विरसफलानि स बुभुजे, दुरवस्थायां हि किमभक्ष्यम् ।।१४४।। भ्राम्यंश्चैकं तापस-मह्नि तृतीये ददर्श नृपतिसुतः । प्रवहणमिवाब्धिपतित-स्तं च प्राप्याधिकं मुमुदे ।। १४५।। कुत्रास्ति भदन्ताना-माश्रम इति तं वदन्तमथ स मुनिः । नीत्वाश्रममुपकुलपति, निन्ये व्रतलिप्सुमिव सद्यः ।।१४६।। तं च प्रणतं प्रणया-दित्यलपत्कुलपति: कृपाजलधिः । कस्त्वं किमिहायासी-योरपि दुर्गमे गहने ? ।। १४७।। नृपभूस्ततः स्ववृत्तं, स्माह यथावृत्तमखिलमपि तस्मै । तब श्रुत्वा कुलपति-रित्यवदत्प्रमदगद्गदगीः ।।१४८।।
५७९
III III el
Jain Education n
ational
For Personal & Private Use Only
www.jainelibrary.org