SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ Hel llel liel llll Isll l उत्तराध्ययन- सूत्रम् ५७८ Tell llell |oll is चित्रसम्भूतीयisi नाम ||s त्रयोदशमध्ययनम् 16ll llel Isi Per foll 16ll all सम्भ्रान्तोथ कुमारः, किमेतदिति मन्त्रिनन्दनमपृच्छत् । सोप्यब्रवीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् ।।१२३।। सत्रं यावत्पित्रा, तदिह सुरङ्गा कृतास्ति पातुं त्वाम् । तद्द्वारमितः प्रविश, प्रकाश्य पाणिप्रहारेण ।।१२४।। छन्नमुदन्तममुं मम, पिता न्यवेदयदतस्तव श्वसुरः । प्रैषीहासीमेनां, तत् प्रतिबन्धं विमुञ्चास्याः ।। १२५ ।। तेनेत्युक्तो नृपभूर्भुपुटमास्फोट्य पाणिघातेन । सुहृदा समं सुरङ्गा, विवेश योगीव भूविवरम् ।। १२६ ।। प्राप्तौ च सुरङ्गान्ते, तुरगावारुह्य मन्त्रिणा दत्तौ । तौ जग्मतुः कुमारी, पञ्चाशद्योजनानि द्राक् ।।१२७।। तत्र च विहाय वाहौ, गुरुमाईतिक्रमश्रमेण मृतौ । क्रोष्टुकसञ्जमगातां, ग्रामं तौ पादचारेण ।।१२८।। स्माहाथ भूपभूरिति, मां पीडयतः सखे ! क्षुधोदन्ये । क्षणमिह तिष्ठ स्वामि-नित्यूचे तं च सचिवसुतः ।। १२९ ।। किञ्चिञ्च विचार्य दिवा-कीति ग्रामात्तत: समाकार्य । तौ वपनमकारयतां, चूडामात्रं त्वधारयताम् ।। १३०।। सन्ध्याभ्राणीव रवि-श्वेतरुची धातुरक्तवसनानि । परिधाय न्यक्षिपतां, स्वकण्ठयोर्ब्रह्मसूत्रं तौ ।। १३१।। वरधनुरथभूपभुवः, श्रीवत्सालङ्कतं हृदयपट्टम् । चतुरङ्गुलपट्टेन, प्यधादहो ! रिपुभयं प्रबलम् ।। १३२।। वेषान्तरमिति कृत्वा, ग्रामान्तस्तौ गतौ द्विजः कश्चित् । भोजनकृते न्यमन्त्रय-दभोजयञ्चातिगौरवतः ।। १३३।। अथ मूर्ध्नि ब्रह्मभुवो-ऽक्षतान् क्षिपन्ती द्विजप्रिया प्रमदात् । सितवसनयुगं कन्यां, चोपानिन्येऽप्सर:कल्पाम् ।।१३४।। ऊचेऽथ वरधनुः किं, ददास्यमूमस्य निष्कलस्य बटो: ? । नह्यति नह्यतिरुचिरां, हारलता कोपि करभगले ! ।। १३५ ।। lol loll Ifoll lol Itall Ifoll IGll lel || lel ||७|| Nel ||ला || ५७८ Isil Mel in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy