SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् il चित्रसम्भूतीय ||sil Isl नाम ५७७ llel llell is त्रयोदशMall मध्ययनम् Mall 116ll llsil llell Isll Hell 16ll वृत्वा ब्रह्मसुतार्थ, पुष्पवतीं पुष्पचूलनृपतिसुताम् । सामग्री च समग्रां, विवाहसक्तामकारयताम् ।।११०।। जतुगृहरचनादथ धनु-सचिवो दुष्टं तयोविंदन भावम् । ब्रह्मभुवो हितमिच्छुर्गत्वाख्यद्दीर्घनृपमेवम् ।। १११ । । अस्ति सुतो मे वरधनु-नामा युष्मनिदेशकरणचणः । तदहं जरी चिकीर्षे, परलोकहितं क्वचिद्गत्वा ।। ११२।। कुर्यात्कमप्यनर्थं, गतः परत्रायमिति धृताशङ्कः । दीर्घः कृतावहित्थ-स्तमित्यवोचत्ततो दम्भात् ।। ११३।। त्वामन्तरा हि राज्यं, न भाति नभ इव विना निशानाथम् । तदलं परत्र गमनैः, कुरु धर्ममिहैव दानाद्यम् ।। ११४ ।। गङ्गातटेथ कृत्वा, सद्बुद्धिः सत्रमण्डपं मन्त्री । दीनादीनां दानं, ददौ यथाकाममन्त्रादेः ।। ११५ ।। प्रत्ययितनरैर्दानो-पकारमानैर्वशीकृतैः सचिवः । द्विक्रोशां च सुरङ्गा-मचीखनजतुगृहं यावत् ।। ११६।। वार्ता तां च छन्नं, न्यवेदयत् पुष्पचूलभूपतये । सोपि ततो दासेरी, प्रेषीदुहितुः पदे रुचिराम् ।।११७।। भूषणभृतेति सुपरि-च्छदेति तां नृपसुतां जनो मेने । उत्तेजिता मणियुता, कनकमिवाभाति 'रीतिरपि ।।११८।। गणिकाप्रेमेव मनो, बाह्यं कृत्वा महोत्सवं चुलनी । तामथ पुरे प्रविष्टां, व्यवाहयद् ब्रह्मदत्तेन ।। ११९।। लोकं विसृज्य तनयं, प्रेषीदथ सस्नुषं जतुगृहे सा । सोपि वधूवरधनुयुग, विसृष्टतन्त्रो ययौ तस्मिन् ।। १२०।। तस्य च गतेद्धरात्रे, वार्ताभिः सचिवसूनुरचिताभिः । तत्राज्वलयज्वलनं, जतुवेश्मनि निजनरैश्चलनी ।। १२१।। दीर्घचुलन्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् । तत्स्पर्द्धयेव परित-स्तत्सदनं व्यापदनलोपि ।।१२२।। Mell foll lell lel Peall foll lal lleel lal all Mell lio hell || foll lish Malll lal १. पित्तलम् Isll iii Jell ५७७ ||sil llcall in Education Inter nal Isll i.imwww.iainelibrary.org For Personal & Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy