SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ 5 ller उत्तराध्ययन सूत्रम् ५७६ llall liall fall का चित्रसम्भूतीयIs नाम |lol ill त्रयोदशIll ||७|| मध्ययनम lioll Jel ||sil foll Isil Isil llol lleil Isl llell तेनाथ तयोश्चरिते, निवेदिते ब्रह्मसुस्तदसहिष्णुः । अन्तःपुरान्तरगम-द्वद्ध्वा द्विककोकिले कुपितः ।। ९७।। वध्याविमो यथा वर्ण-सङ्करादीदृशः परोपि तथा । हन्तव्यो मे निश्चित-मित्युञ्चैस्तत्र चावादीत् ।। ९८ ।। काकोहं त्वं च पिकी-त्यावां खलु हन्तुमिच्छति सुतस्ते । तत इति दीर्घोक्ते, देव्यूचे शिशुगिरा का भी: ? ।। ९९।। भद्रकरेणुमृगेभी, नीत्वा तत्रान्यदा तथैव पुनः । नृपभूः प्रोचे तञ्च, श्रुत्वा दीर्घोवदझुलनीम् ।। १०० ।। शृणु सुभगे सुतवाणी, साभिप्रायां हलाहलप्रायाम् । देव्यवदद्भवतु तथा-प्यनेन किं जायते शिशुना ? ।। १०१।। हंस्या सममन्येद्यु-र्बकमादायावरोधमायातः । नृपभूरुवाच नैवं, कस्याप्यनयं सहिष्येऽहम् ।। १०२।। तत इत्यवदद्दीर्घः, शृणु देवि ! शिशोः सुतस्य वचनमिदम् । अनुमापयति मनःस्थं, कोपं यद्धूम इव वह्निम् ।। १०३।। वृद्धिं गतो हि भावी, सुखविघ्नायावयोरसौ नियतम् । तदयमुदयन्निवामय, उच्छेद्यः शिशुरपि दुरात्मा ! ।।१०४ ।। देव्यूचे राज्यधरं, हन्मि कथं तनयमौरसं स्वामिन् ! । पशवोपि प्राणानिव, निजान्यपत्यानि रक्षन्ति ।। १०५ ।। भूयोप्यूचे दीर्घा, रिपुमेवावेहि सुतममुं सुतनो ! । तत्किं मुह्यसि मयि सति, बहवस्तव भाविनस्तनयाः ।। १०६ ।। तदथ प्रतिपद्योचे, चुलनी रतरागलुप्तसुतमोहा । केनोपायेनास्मि-त्रिहते वचनीयता न स्यात् ।। १०७।। दीर्घोब्रवीत्कुमारो, विवाह्यतां तस्य वासगृहदम्भात् । गूढप्रवेशनिर्गम-मेकं लाक्षागृहं कार्यम् ।। १०८।। तत्र च सवधूकेस्मिन्, सुप्ते रात्रौ हुताशनो ज्वाल्यः । इति तौ विमृश्य जतुगृह-मारम्भयतामसारमती ।। १०९।। || ||all ||oll Woli || lies likell llel Jell 16 Isl Jell ell Isll ५७६ 161 in Econ For Personal Private Use Only
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy