SearchBrowseAboutContactDonate
Page Preview
Page 836
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन सूत्रम् ७९४ is संयतीयनाम ||७|| अष्टादशमध्ययनम् lel all llsll Mel Ifoll ||Gl || || तत्प्रतिश्रुत्य सा भक्तं, प्रत्याख्याय दिवं ययौ । आराद्धश्राद्धधर्माणां, फलं प्रासङ्गिकं ह्यदः ! ।।१८।। कुब्जा दासी देवदत्ता, तां जिनार्चा ततोऽभजत् । स्वप्नादिना नृदेवं तं, देवीदेवोऽप्यबूबुधत् ।। ९९ ।। जहाँ तापसभक्तत्वं, न तथाऽपि स पार्थिवः । दृष्टिरागो हि दुर्मोचो, नीलीराग इवाङ्गिनाम् ।। १००।। ततस्तापसरूपेणो-पेत्य राज्ञे स निर्जरः । ददावन्येधुरमृत-फलानि सफलोद्यमः ।। १०१।। सन्तीदृशानि भगवन्, ! फलानि क्वेति भूपतिः ? । जातानन्दस्तदास्वादा-त्तं पप्रच्छ तपोधनम् ।।१०२।। सोऽवादीनगरानाति-दूरस्थेऽस्माकमाश्रमे । दुर्लभानि विशां सन्ति, फलानीमानि भूविभो ! ।।१०३।। ततोऽमूनि मनोहत्या-ऽऽस्वादयामीति चिन्तयन् । विस्रब्धोऽगाद्विशामीशः, समं तेन तमाश्रमम् ।। १०४।। तं मायातापसास्तत्र, हन्तुमारेभिरेऽपरे । अरे ! कस्त्वमिहायासी-रित्यूचाना मुधा क्रुधा ।।१०५।। ततो दुष्टा अमी नार्हाः, संस्तवस्येति भावयन् । निहन्तुमनुधावय-स्तेभ्यो नश्यन् भयाकुलः ।।१०६।। स नृपः शरणीचक्रे, वीक्ष्य क्वापि वने मुनीन् । त्रायध्वमेभ्यः पापेभ्यः, पूज्या ! मामीत्युदीरयन् ।।१०७।। (युग्मम्) मा भैषीरथ भूप ! त्व-मित्यूचुर्मुनयोऽपि तम् । ते तापसा न्यवर्त्तन्त, हीणा इव ततो द्रुतम् ।।१०८।। अथ वीतभयं वीत-भयनाथं क्षमाधनाः । वाक्यैः पैञ्जूषपीयूषै-जैन धर्ममुपादिशन् ।।१०९।। Isl le lell lIsll liell 6 lioll lisil llsil ller Isll lie llel कर्णामृतेः ।। oll Isll llel Mall iall Well ७९४ lifoll Isll l/el in Education inter nal For Personal & Private Use Only www.jainelibrary.org
SR No.600207
Book TitleUttaradhyayan Sutram
Original Sutra AuthorBhavvijay, Matiratnavijay
Author
PublisherSanmarg Prakashan
Publication Year2004
Total Pages1274
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy